अध्यायः 093
भीष्मेण युधिष्ठिरम् प्रति वामदेवसुमनस्संवादानुवादः ॥ 1 ॥
वामदेव उवाच 001
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः । 001a
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ 001c
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् । 002a
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ 002c
यद्वृत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः । 003a
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ 003c
साहसप्रवृत्तेर्यत्र किञ्चिदुल्बणमाचरेत् । 004a
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ 004c
सद्वृत्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते । 005a
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ 005c
द्विषन्तं कृतकल्याणं गृहीत्वा नृपतिं रणे । 006a
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ 006c
शक्तः स्यात्सुसुखो राजा कुर्यात्तारणमापदि । 007a
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ 007c
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् । 008a
अचिरेण प्रियः स स्याद्योऽप्रिये प्रियमाचरेत् ॥ 008c
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः । 009a
न कामान्न च संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ 009c
'अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः । 010a
दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम् ॥' 010c
नापत्रपेत प्रश्नेषु नाभिभाविगिरं सृजेत् । 011a
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥ 011c
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् । 012a
न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ 012c
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः । 013a
तस्य कर्माणि सिद्ध्यन्ति न च सन्त्यज्यते श्रिया ॥ 013c
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये । 014a
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ॥ 014c
अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम् । 015a
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ 015c
'श्रेयसो लक्षणं चैतद्विक्रमो यत्र दृश्यते । 016a
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति । 016c
समर्थान्पूजयेद्यश्च न च स्पर्धेत यश्च तैः ॥ 016e
एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम् । 017a
भर्तुरर्थेष्वप्रमत्तं नियुञ्ज्यादर्थकर्मणि ॥ 017c
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् । 018a
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ 018c
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् । 019a
कार्ये महति युञ्जानो हीयते नृपतिः श्रिया ॥ 019c
रक्षितात्मा च यो राजा रक्ष्यान्यश्चानुरक्षति । 020a
प्रजाश्च तस्य वर्धन्ते सुखं च महदश्नुते ॥ 020c
ये केचिद्भूमिपतयः सर्वांस्तानन्ववेक्षयेत् । 021a
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ 021c
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् । 022a
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः ॥ 022c
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः । 023a
अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ 023c
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत् । 024a
आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ 024c
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम् । 025a
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेम पालयेत् ॥ 025c
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् । 026a
मन्त्रचिन्ता सुखं काले पञ्चभिर्वर्धते मही ॥ 026c
एतानि यस्य गुप्तानि स राजा राजसत्तम । 027a
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ 027c
नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम् । 028a
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते चिरं महीम् ॥ 028c
दातारं संविभक्तारं मार्दवोपगतं शुचिम् । 029a
असन्त्यक्तमनुष्यं च तं जनाः कुर्वते नृपम् ॥ 029c
यस्तु नैःश्रेयसं श्रुत्वा ज्ञानं तत्प्रतिपद्यते । 030a
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ 030c
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । 031a
शृणोति प्रतिकूलानि सर्वदा विमना इव ॥ 031c
अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा । 031a
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ 031c
[निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः । 032a
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् । 032c
एतेभ्यो नित्ययुक्तः सन्रक्षेदात्मानमेव तु ॥] 032e
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् । 033a
स वै व्यसनमासाद्य साधुमार्गं न विन्दति ॥ 033c
यः कल्याणगुणाञ्ज्ञातीन्प्रद्वेषान्नो बुभूषति । 034a
अदृढात्मा दृढक्रोधः नास्यार्थो वसतेऽन्तिके ॥ 034c
अथ यो गुणसम्पन्नान्हृदयस्य प्रियानपि । 035a
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ 035c
नाकाले प्रणयेदर्थान्नाप्रिये जातु सन्ज्वरेत् । 036a
प्रिये नातिभृशं तुष्येद्युञ्जीतारोग्यकर्मणि ॥ 036c
के वाऽनुरक्ता राजानः के भयात्समुपाश्रिताः । 037a
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ 037c
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् । 038a
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ 038c
अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिनम् । 039a
अभिद्रुह्यति पापात्मा न तस्माद्विश्वसेज्जनान् ॥ 039c
एतद्राजोपनिषदं ययातिः स्माह नाहुषः । 040a
मनुष्यविषये युक्तो हन्ति शत्रून्सवासवान् ॥ 040c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥
12-93-1 यत्र राष्ट्रे । प्रणयते आरोपयति ॥ 12-93-2 अनुवर्तन्तेऽन्ये ॥ 12-93-3 प्रकृतिः स्वधर्मः । विषमः कुमार्गः ॥ 12-93-5 जित्तानामापन्नानाम् । अजितानां स्वस्थानाम् ॥ 12-93-6 कृतकल्याणं प्रागुपकारं कृतवन्तम् ॥ 12-93-12 प्रियं भृत्यादीनाम् ॥ 12-93-17 अनुरज्यत्यनुरञ्जयति । एवमेव गुणैर्युक्तो यो न रक्षति भूमिपम् । भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि इति ड. थ. पाठः ॥ 12-93-21 सुहृद्भिश्चारैः । अनभिख्यातैः स्वेषां परेषां चाविदितैः ॥ 12-93-26 रक्षाधिकरणं दुर्गादि । सुखं सुखप्रदानम् ॥ 12-93-27 गुप्तानि सुरक्षितानि ॥ 12-93-32 अग्राम्यैर्बुद्धिमद्भिः । वृत्तिं लाभोपायम् ॥ 12-93-41 राजोपनिषदं राज्ञां रहस्यविद्याम् ॥