अध्यायः 092

भीष्मेण युधिष्ठिरम् प्रति वामदेवसुमनस्संवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत भारत । 001a
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ 002c
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः । 003a
महर्षिं परिपप्रच्छ वामदेवं तपस्विनम् ॥ 003c
धर्मार्थसहितैर्वाक्यैर्भगवन्ननुशाधि माम् । 004a
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ 004c
तमब्रवीद्वामदेवस्तेजस्वी तपतां वरः । 005a
हेमवर्णं सुखासीनं ययातिमिव नाहुषम् ॥ 005c
वामदेव उवाच 006
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् । 006a
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥ 006c
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः । 007a
वृद्ध्यां च कुरुते बृद्धिं स धर्मेण विराजते ॥ 007c
अधर्मदर्शी यो राजा बलादेव प्रवर्तते । 008a
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ 008c
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा । 009a
सहैव परिवारेण क्षिप्रमेवावसीदति ॥ 009c
अर्थानामननुष्ठाता कामचारी विकत्थनः । 010a
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ 010c
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः । 011a
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ 011c
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः । 012a
बुद्धितो मन्त्रतश्चापि सततं वसुधाधिप ॥ 012c
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता । 013a
एतानि शृण्वँल्लभते यशः कीर्ति श्रियं प्रजाः ॥ 013c
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः । 014a
अर्थान्परीक्ष्यारभते स ध्रुवं महदश्नुते ॥ 014c
अदाता ह्यनभिस्नेहो दण्डेनावर्तयन्प्रजाः । 015a
साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥ 015c
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् । 016a
अकीर्त्याऽभिसमायुक्तो भूयो नरकमश्नुते ॥ 016c
ततो न याचितुर्दातुः शुक्लस्य रसवेदिनः । 017a
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ 017c
यस्य नास्ति गुरुर्धर्मे न चान्यानपि पृच्छति । 018a
सुखतन्त्रोऽर्थलाभेषु न चिरं सुखमश्नुते ॥ 018c
गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता । 019a
धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते ॥ 019c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

12-92-8 उभौ धर्मार्थौ ॥ 12-92-9 असन्तो दुष्टाः ॥ 12-92-13 एतेषु धर्मादिषु ॥