अध्यायः 085

भीष्मेण युधिष्ठिरम् प्रति अमात्यलक्षणादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः । 001a
प्रैति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ 001c
भीष्म उवाच 002
व्यवहारेण शुद्धेन प्रजापालनतत्परः । 002a
प्राप्य धर्मं च कीर्तिं च लोकानाप्नोत्यसौ शुचिः ॥ 002c
युधिष्ठिर उवाच 003
कीदृशव्यवहारं तु कैश्च व्यवहरेन्नृपः । 003a
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥ 003c
ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति । 004a
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥ 004c
भीष्म उवाच 005
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन् । 005a
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः ॥ 005c
किन्तु सङ्क्षेपतः शीलं प्रयत्नेनेह दुर्लभम् । 006a
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि ॥ 006c
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन् । 007a
क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः ॥ 007c
वैश्यान्वित्तेन सम्पन्नानेकविंशतिसङ्ख्यया । 008a
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥ 008c
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा । 009a
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥ 009c
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम् । 010a
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥ 010c
वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम् । 011a
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥ 011c
ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत् । 012a
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ 012c
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम् । 013a
कार्ये खलु विपन्ने त्वां यो धर्मस्तं च पीडयेत् ॥ 013c
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव । 014a
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥ 014c
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः । 015a
हार्दं भयं सम्भवति स्वर्गश्चास्य विरुध्यते ॥ 015c
अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः । 016a
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ ॥ 016c
'स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह ।' 017a
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः । 017c
आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः ॥ 017e
बलात्कृतानां बलिभिः कृपणं बहुजल्पताम् । 018a
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥ 018c
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत् । 019a
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥ 019c
अपराधानुरूपं च दण्डं पापेषु धारयेत् । 020a
वियोजयेद्धनैर्ऋद्धानधनानथ बन्धनैः ॥ 020c
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः । 021a
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥ 021c
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् । 022a
आदीपकस्य स्तेनस्य वर्णसङ्करिकस्य च ॥ 022c
सम्यक्प्रणयतो दण्डं भूमिपस्य विशाम्पते । 023a
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः ॥ 023c
कामकारेण दण्डं तु यः कुर्यादविचक्षणः । 024a
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति ॥ 024c
न परस्य प्रवादेन परेषां दण्डमर्पयेत् । 025a
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा ॥ 025c
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि । 026a
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥ 026c
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः । 027a
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ 027c
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः । 028a
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥ 028c
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता । 029a
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥ 029c
धर्मशास्त्रार्थतत्त्वज्ञः सान्धिविग्रहिको भवेत् । 030a
मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता ॥ 030c
कुलीनः सत्वसम्पन्नः शुक्लोऽमात्यः प्रशस्यते । 031a
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥ 031c
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः । 032a
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥ 032c
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित् । 033a
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥ 033c
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ । 034a
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

12-85-2 शुद्धेन पक्षपातहीनेन ॥ 12-85-3 व्यवहरेत् निर्णयं कुर्यात् ॥ 12-85-8 पूर्वके नित्ये ॥ 12-85-9 अष्टाभिर्गुणैः शुश्रूषा श्रवणं ग्रहणं धारणमूहनमपोहनं विज्ञानं तत्त्वज्ञानं चेति तैः ॥ 12-85-11 मृगयाक्षाः स्त्रियः पानमिति चतुर्भिः कामजैः । दण्डपातनं वाक्पारुष्यम् अर्थदूषणमिति त्रिभिः क्रोधजैरिति सप्तभिः । अष्टानां ब्राह्मणचतुष्टयं शूद्रत्रयं सूतश्चेति तेषाम् ॥ 12-85-12 ते त्वया द्रष्टव्याः ॥ 12-85-13 गूढं न्यासापहारादिकं ते त्वया न ग्राह्यम् ॥ 12-85-14 परिस्रवेत् मन्दं मन्दमन्यत्र गच्छेत् ॥ 12-85-16 धर्ममूले राज्ये ॥ 12-85-10 विशेषतस्तप्तपरशुग्रहणादिनां तत्परीक्ष्यमिति ॥ 12-85-20 वियोजद्धनैर्लुब्धान्दरिद्रान्वधबन्धनैरिति ड. थ. पाठः ॥ 12-85-22 चित्रोऽनेकधा । आदीपकस्य गृहादिदाहकत्य ॥ 12-85-23 युक्तस्य यथाशास्त्रमवहितस्य ॥ 12-85-29 प्रतीहारो द्वारपालः । शिरोरक्षः शिरांसीव शिरांसि दुर्गनगरादीनि प्रधानस्थानानि तद्रक्षणकर्ता ॥ 12-85-31 एतैर्धर्मेत्यादिभिरमात्यगुणैः ॥ 12-85-32 व्यूहः सेनाया निवेशनप्रकारविशेषः । यन्त्राणि धनुरादीनि ॥