अध्यायः 060

भीष्मेण युधिष्ठिरम् प्रति आश्रमचतुष्टयधर्मकथनम् ॥ 1 ॥ भीष्म उवाच 001
आश्रमाणां महाबाहो शृणु सत्यपराक्रम । 001a
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर ॥ 001c
वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम् । 002a
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम् ॥ 002c
चूडाकरणसंस्कारं द्विजातित्वमवाप्य च । 003a
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च ॥ 003c
सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः । 004a
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥ 004c
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् । 005a
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम् ॥ 005c
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् । 006a
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥ 006c
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते । 007a
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे ॥ 007c
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः । 008a
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ 008c
निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान् । 009a
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥ 009c
अधीत्य वेदान्कृतसर्वकृत्यः सन्तानमुत्पाद्य सुखानि भुक्त्वा । 010a
समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मजुष्टम् ॥ 010c
स्वदारतुष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्मः । 011a
मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् ॥ 011c
दान्तो विधेयो हव्यकव्याप्रमत्तो ह्यन्नस्य दाता सततं द्विजेभ्यः । 012a
अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात् ॥ 012c
अथात्र नारायणगीतमाहुर्महर्षयस्तात महानुभावाः । 013a
महार्थमत्यन्ततपः प्रयुक्तं तदुच्यमानं हि मया निबोध ॥ 013c
सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिः स्वदारैः । 014a
निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् ॥ 014c
भरणं पुत्रदाराणां वेदानां चानुपालनम् । 015a
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥ 015c
एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् । 016a
गृहस्थवृत्तिं प्रतिगाह्य सम्यक्स्वर्गे विशुद्धं फलमश्नुते सः ॥ 016c
तस्य देहं परित्यज्य इष्टकामाक्षया मताः । 017a
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः ॥ 017c
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर । 018a
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान् ॥ 018c
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी । 019a
'गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः ।' 019c
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा ॥ 019e
शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च । 020a
षट्कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः ॥ 020c
नाचरत्यधिकारेण सेवेत द्विषतो न च । 021a
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

12-60-2 क्रमो न विवक्षितः । चतुर्थं ब्राह्मणैर्वृतमिति झ. पाठः ॥ 12-60-5 अक्षरसाम्यतामिति ट. द. पाठः ॥ 12-60-6 एतानि द्विजत्वावाप्त्यादीनि ॥ 12-60-7 मध्यममाश्रमद्वयमनित्यमित्याह चरितेति ॥ 12-60-11 शठो धूर्तः । जिह्मः कुटिलः ॥ 12-60-12 विधेयः गुरुशास्त्राज्ञापालकः । अप्रमत्तः अवहितः । सर्वेभ्यो लिङ्गयुक्तेभ्य आश्रमेभ्यः प्रदाताऽन्नादेः । लिङ्गप्रदातेति मध्यमपदलोपी समासः । वैतानं श्रौतकर्म तत्र नित्यः ॥ 12-60-17 कामाः अक्षया इति च्छेदः । सन्धिरार्षः । सर्वतोक्षिशिरोमुखा इत्यनेन यत्रयत्र देशे काले वा योग्यं सङ्कल्पयति तत्सर्वं सद्य उपतिष्ठतीत्यर्थः ॥