अध्यायः 056

भीष्मेण युधिष्ठिराय राजधर्मकथनम् ॥ 1 ॥ भीष्म उवाच 001
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर । 001a
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः ॥ 001c
भगवानुशना चाह श्लोकमत्र विशाम्पते । 002a
तदिहैकमना राजन्गदतस्तं निबोध मे ॥ 002c
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । 003a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 003c
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि । 004a
सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय ॥ 004c
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत् । 005a
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥ 005c
मरुत्तेन हि राज्ञा वै गीतः श्लोकः पुरातनः । 006a
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥ 006c
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । 007a
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ 007c
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता । 008a
असमञ्जः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥ 008c
असमञ्जः सरय्वां स पौराणां बालकान्नृप । 009a
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥ 009c
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः । 010a
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ॥ 010c
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः । 011a
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥ 011c
न हिंस्यात्परवित्तानि देयं काले च दापयेत् । 012a
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥ 012c
गुप्तमन्त्रो जितक्रोधः शास्त्रार्थकृतनिश्चयः । 013a
धर्मे चार्थे च कामे च मोक्षे च सततं रतः ॥ 013c
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति । 014a
वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम् ॥ 014c
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता । 015a
धर्मसङ्कररक्षा च राज्ञां धर्मः सनातनः ॥ 015c
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत् । 016a
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत् ॥ 016c
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते । 017a
त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः ॥ 017c
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः । 018a
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥ 018c
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः । 019a
नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥ 019c
उपासिता च वृद्धानां जिततन्द्रिरलोलुपः । 020a
सतां वृत्ते स्थितमतिः सतां ह्याचारदर्शनः ॥ 020c
न चाददीत वित्तानि सतां हस्तात्कदाचन । 021a
असद्भ्यश्च समादाय सद्भ्यस्तु प्रतिपादयेत् ॥ 021c
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः । 022a
काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥ 022c
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः । 023a
शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनोऽनवमानिनः ॥ 023c
विद्याविदो लोकविदः परलोकान्ववेक्षकान् । 024a
धर्मे च निरतान्साधूनचलानचलानिव । 024c
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान् । 025a
तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः ॥ 025c
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्समा । 026a
एवं कुर्वन्नरेन्द्रो हि न खेदमिह विन्दति ॥ 026c
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत् । 027a
स क्षिप्रमनृर्जुर्लुब्धः स्वजनेनैव बाध्यते ॥ 027c
शुचिस्तु पृथिवीपालो लोकस्यानुग्रहे रतः । 028a
न पतत्यरिभिर्ग्रस्तः पतितश्चाधितिष्ठति ॥ 028c
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः । 029a
राजा भवति भूतानां विश्वास्यो हिमवानिव ॥ 029c
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः । 030a
सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥ 030c
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः । 031a
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ॥ 031c
आरब्धान्येव कार्याणि न पर्यवसितान्यपि । 032a
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥ 032c
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः । 033a
निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥ 033c
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः । 034a
नयापनयवेत्तारः स राजा राजसत्तमः ॥ 034c
स्वधर्मनिरता यस्य जना विषयवासिनः । 035a
असङ्घातरता दान्ताः पाल्यमाना यथाविधि ॥ 035c
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः । 036a
विषये दानरुचयो नरा यस्य स पार्थिवः ॥ 036c
न यस्य कूटं कपटं न माया न च मत्सरः । 037a
विषये भूमिपालस्य तस्य धर्मः सनातनः ॥ 037c
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः । 038a
सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति ॥ 038c
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः । 039a
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति ॥ 039c
श्लोकद्वयं पुरा गीतं भार्गवेण महात्मना । 040a
आख्याते राजचरिते नृपतिं प्रति भारत ॥ 040c
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । 041a
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ 041c
तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः । 042a
ऋते रक्षां तु विस्पष्टां रक्षा लोकस्य धारिणी ॥ 042c
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ । 043a
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥ 043c
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । 044a
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ 044c
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् । 045a
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ 045c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥

12-56-3 अप्रवासिनं वेदाध्ययनार्थम् ॥ 12-56-5 सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि अङ्गानि यस्य तस्य सप्ताङ्गस्य ॥ 12-56-12 न हिंस्यात् करार्थं क्षेत्रेषु धान्यानि रुद्धा वृष्ट्यादिना न नाशयेत् । देयं भृत्यानां वेतनम् ॥ 12-56-14 वृजिनं सङ्कटम् अरक्षणात् मन्त्रस्यागोपनादन्यन्नास्ति ॥ 12-56-15 धर्माणां सङ्करोव्यत्ययस्तस्मात्प्रजानां रक्षा धर्मसङ्कररक्षा ॥ 12-56-16 न विश्वसेत् । चात् विश्वसेदप्याप्तेषु । तेष्वपि अत्यर्थं न विश्वसेत् ॥ 12-56-23 शूरान्सहायान् कुर्यादिति तृतीयेनान्वयः । असंहार्यान्परैरप्रतार्यान् । शिष्टाभिसम्बन्धान् शिष्टपरिवारान् । अनवमानिनः अवमानं परस्याकुर्वतः ॥ 12-56-24 अचलान् स्थिरान् अचलानिव पर्वतानिव ॥ 12-56-25 छत्रमात्रेण सहिता या आज्ञा इदमित्थं कुरु इदं नेति तयाधिकः । अन्यत्सर्वं शूरैः समानं भुञ्जीत ॥ 12-56-32 सुपर्यवसितानि च इति झ. पाठः ॥ 12-56-35 असङ्घातरताः सङ्घाते शरीरे प्रीतिमन्तो न भवन्ति किन्तु तत्साध्ये धर्मे एवेत्यर्थः ॥ 12-56-36 सङ्घर्षः पराभिभवस्तच्छीलिनो न ॥ 12-56-37 कूटं दम्भः । कपटमनृतम् । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 12-56-38 ज्ञेये परहिते इति झ. पाठः । ज्ञेयः पौरहिते इति थ. द. पाठः । राज्यमर्हतीति झ. पाठः । ज्ञानानि ज्ञानयुक्तान्पण्डितान् ॥ 12-56-39 कृता अप्यकृता इवेति कृताकृताः ॥ 12-56-41 प्रथमं श्रेष्ठम् असत्यशुभे ॥