अध्यायः 054
कृष्णेन भीष्मम् प्रति युधिष्ठिरस्य तदनुपसर्पणकारणाभिधानम् ॥ 1 ॥ भीष्मेण स्वाज्ञयोपसृत्याभिवादयन्तं युधिष्ठिरम् प्रति धर्मप्रश्नानुज्ञानम् ॥ 2 ॥
वैशम्पायन उवाच 001
अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः । 001a
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्भनसी मम ॥ 001c
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः । 002a
युधिष्ठिरस्तु धर्मात्मा मां धर्माननुपृच्छतु । 002c
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चाखिलान् ॥ 002e
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि । 003a
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ॥ 003c
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् । 004a
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ॥ 004c
धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा । 005a
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ॥ 005c
सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितांश्चैव यो भृशम् । 006a
सम्मानयति सत्कृत्य स मां पृच्छतु पाण्डवः ॥ 006c
सत्यं दानं तपः शौर्यं शान्तिर्दाक्ष्यमसम्भ्रमः । 007a
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ॥ 007c
यो न कामान्न संरम्भान्न भयान्नार्थकारणात् । 008a
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ॥ 008c
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः । 009a
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ॥ 009c
इज्याध्ययननित्यश्च धर्मे च निरतः सदा । 010a
क्षान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ॥ 010c
वासुदेव उवाच 011
लज्जया परयोपेतो धर्मराजो युधिष्ठिरः । 011a
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ 011c
लोकस्य कदनं कृत्वा लोकनाथो विशाम्पते । 012a
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ 012c
पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान् । 013a
अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति ॥ 013c
भीष्म उवाच 014
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः । 014a
क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ॥ 014c
पितॄन्पितामहान्भ्रातॄन्गुरून्सम्बन्धिबान्धवान् । 015a
मिथ्याप्रवृत्तान्यः सख्ये निहन्याद्धर्म एव सः ॥ 015c
समयत्यागिनो लुब्धान्गुरूनपि च केशव । 016a
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ॥ 016c
यो लोभान्न समीक्षेत धर्मसेतुं सनातनम् । 017a
निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित् ॥ 017c
लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् । 018a
महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित् ॥ 018c
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना । 019a
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ॥ 019c
वैशम्पायन उवाच 020
एवमुक्तस्तु भीष्मेण धर्मपुत्रो युधिष्ठिरः । 020a
विनीतवदुपागम्य तस्थौ सन्दर्शनेऽग्रतः ॥ 020c
अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम् । 021a
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ॥ 021c
तमुवाचाथ गाङ्गेयो वृषभः सर्वधन्विनाम् । 022a
मां पृच्छ तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ॥ 022c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥
12-54-2 भूतात्मा प्राणिनामन्तरात्मासि । तेन ममाभिप्रायं वेत्सीति भावः ॥ 12-54-11 अभिशापो लोकगर्ह्यता ॥