अध्यायः 044

युधिष्ठिरेण कृष्णमेत्य सुखशयनादिप्रश्नपूर्वकं तत्स्तुतिः ॥ 1 ॥ जनमेजय उवाच 001
प्राप्य राज्यं महाबाहुर्धर्मपुत्रो युधिष्ठिरः । 001a
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥ 001c
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः । 002a
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥ 002c
वैशम्पायन उवाच 003
शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयाऽनघ । 003a
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥ 003c
प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः । 004a
वर्णान्संस्थापयामास नयेन विनयेन च ॥ 004c
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् । 005a
सहस्रनिष्कैरेकैकं तर्पयामास पाण्डवः ॥ 005c
तथाऽनुजीविनो भृत्यान्संश्रितानतिथीनपि । 006a
कामैः सन्तर्पयामास कृपणांस्तार्किकानपि ॥ 006c
पुरोहिताय धौम्याय प्रादादयुतशः स गाः । 007a
धनं सुवर्णं रजतं वासांसि विविधान्यपि ॥ 007c
कृपाय च महाराज पितृवत्तमतर्पयत् । 008a
विदुराय च राजाऽसौ पूजां चक्रे यतव्रतः ॥ 008c
भक्ष्यान्नपानैर्विविधैर्वासोभिः शयनासनैः । 009a
सर्वान्सन्तोषयामास संश्रितान्ददतां वरः ॥ 009c
लब्धप्रशमनं कृत्वा स राजा राजसत्तम । 010a
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥ 010c
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च । 011a
निवेद्य सुस्थवद्राजा सुखमास्ते युधिष्ठिरः ॥ 011c
तथा सर्वं स नगरं प्रसाद्य भरतर्षभ । 012a
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥ 012c
ततो महति पर्यङ्के मणिकाञ्चनभूषिते । 013a
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥ 013c
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् । 014a
पीतकौशेयवसनं हेम्नेवोपगत मणिम् ॥ 014c
कौस्तुभेनोरसिस्थेन मणिनाऽभिविराजितम् । 015a
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम् ॥ 015c
नौपम्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ 016ac
सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् । 017a
उवाच मधुरं राजा स्मितपूर्वमिदं तदा ॥ 017c
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर । 018a
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ 018c
तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर । 019a
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥ 019c
तव प्रसादाद्भगवंस्त्रिलोकगतिविक्रम । 020a
जयं प्राप्ता यशश्चाग्र्यं न च धर्मच्युता वयम् ॥ 020c
तं तथा भाषमाणं तु धर्मराजमरिन्दमम् । 021a
नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

12-44-10 लब्धप्रशमनं लब्धस्य धनादेः यथोचितमंशतः पात्रे समर्पणेन शान्तिकम् ॥