अध्यायः 042

युधिष्ठिरेण नामशतकेन श्रीकृष्णस्तवनम् ॥ 1 ॥ वैशम्पायन उवाच 001
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः । 001a
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ॥ 001c
तव कृष्ण प्रसादेन नयेन न बलेन च । 002a
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥ 002c
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया । 003a
नमस्ते पुण्डरीकाक्ष पुनःपुनररिन्दम ॥ 003c
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् । 004a
नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः ॥ 004c
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव । 005a
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥ 005c
अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः । 006a
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥ 006c
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते । 007a
त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥ 007c
वराहोऽग्निर्बृहद्भानुर्वृषभस्तार्क्ष्यलक्षणः । 008a
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥ 008c
वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः । 009a
अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिर्वृषः ॥ 009c
कृष्णधर्मस्त्वमेवादिर्वृषदर्भो वृषाकपिः । 010a
सिन्धुर्विधूर्मिस्त्रिककुप् त्रिधामा त्रिवृदच्युतः ॥ 010c
सम्राड् विराट् स्वराट् चैव स्वराड्भूतमयो भवः । 011a
विभूर्भूरतिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥ 011c
स्विष्टकृद्भिषजावर्तः कपिलस्त्वं च वामनः । 012a
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ॥ 012c
शिखण्डी नहुषो बभ्रुर्दिविस्पृक् त्वं पुनर्वसुः । 013a
सुबभ्रू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा ॥ 013c
गभस्तिनेमिः श्रीपद्मः पुष्करः शुष्मधारणः । 014a
ऋभुर्विभुः सर्वसूक्ष्मस्त्वं धरित्री च पठ्यसे ॥ 014c
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित् । 015a
हिरण्यगर्भः पुरुषः स्वधा स्वाहा च केशवः ॥ 015c
योनिस्त्वमस्य प्रलयश्च कृष्ण त्वमेवेदं सृजसि विश्वमग्रे । 016a
विश्वं चेदं त्वद्वशे विश्वयोने नमोस्तु ते शार्ङ्गचक्रासिपाणे ॥ 016c
वैशम्पायन उवाच 017
एवं स्तुतो धर्मराजेन कृष्णः सभामध्ये प्रीतिमान्पुष्कराक्षः । 017a
तमभ्यनन्दद्भारतं पुष्कलाभिर्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ॥ 017c
'एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम् । 018a
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥' 018c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

12-42-6 सप्तधा विष्ण्वाख्य आदित्यो वामनश्चेति द्वेधा अदित्यामेव जन्म । ततोऽदिते रूपान्तरेषु पृश्निप्रभृतिषु क्रमात्पृश्निगर्भः परशुरामः दाशरथीरामः यादवौ रामकृष्णौ चेति । सर्वेषु गर्भेषु एकएव त्वम् । त्रिषु कृतादिषु युगेषु भवं त्रियुगम् । आदित्याः सप्तरात्रं त्वा पुराणे धर्मतो गतः । इति थ. पाठः ॥ 12-42-7 नृचक्षुः शम्भुरिति थ. द. पाठः ॥ 12-42-8 वरुणोऽग्निर्बृहिद्भानुर्वृषण इति थ. द. पाठः ॥ 12-42-9 वाचिष्ठ उग्रसेनानीरिति ड. थ. द. पाठः । सङ्कृतिः प्रकृतिर्विभुरिति ड. थ. पाठः ॥ 12-42-10 त्रिककुप् ऊर्ध्ववर्त्मा त्वमेवेति थ. द. पाठः ॥