अध्यायः 034
व्यासेन युधिष्ठिरम् प्रति पापानां प्रायश्चित्तादिकथनम् ॥ 1 ॥
व्यास उवाच 001
तपसा कर्मणा चैव प्रदानेन च भारत । 001a
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥ 001c
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् । 002a
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥ 002c
अनसूयुरधःशायी कर्म लोके प्रकाशयन् । 003a
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥ 003c
लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽऽत्मनः । 004a
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ 004c
जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत् । 005a
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥ 005c
धनं वा जीवनायालं गृहं वा सपरिच्छदम् । 006a
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ 006c
षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः । 007a
मासेमासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥ 007c
संवत्सरेण मासाशी पूयते नात्र संशयः । 008a
तथैवोपवसन्राजन्स्वल्पेनापि प्रपूयते ॥ 008c
क्रतुना चाश्वमेधेन पूयते नात्र संशयः । 009a
ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः । 009c
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः ॥ 009e
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥ 010ac
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत् । 011a
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥ 011c
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् । 012a
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥ 012c
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये । 013a
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ॥ 013c
शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति । 014a
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥ 014c
मनोरथं तु यो दद्यादेकस्मा अपि भारत । 015a
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥ 015c
सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत् । 016a
स पावयत्यथात्मानमिह लोके परत्र च ॥ 016c
मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् । 017a
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥ 017c
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः । 018a
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः ॥ 018c
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः । 019a
पुनर्न च पिबेद्राजन्संस्कृतः स च शुध्यति ॥ 019c
गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत् । 020a
अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः ॥ 020c
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् । 021a
कर्मभ्यो विप्रमुच्यन्ते यताः संवत्सरं स्त्रियः ॥ 021c
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु । 022a
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥ 022c
अनृतेनोपवर्ती चेत्प्रतिरोद्धा गुरोस्तथा । 023a
उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥ 023c
अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् । 024a
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात् ॥ 024c
परदारोपसेवी तु परस्यापहरन्वसु । 025a
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥ 025c
धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु । 026a
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात् ॥ 026c
कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः । 027a
परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च ॥ 027c
निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन् । 028a
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥ 028c
भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते । 029a
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः ॥ 029c
स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता । 030a
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥ 030c
पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा । 031a
गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत् ॥ 031c
चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते । 032a
पादोन इष्टो राजन्ये तथा धर्मो विधीयते ॥ 032c
तथा वैश्ये च शूद्रे च पादः पादो विधीयते । 033a
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ॥ 033c
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून् । 034a
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः ॥ 034c
अगम्यागमने राजन्प्रायश्चित्तं विधीयते । 035a
आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना ॥ 035c
एवमेव तु सर्वेषामकार्याणां विधिर्भवेत् । 036a
ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥ 036c
सावित्रीमप्यधीयानः शुचौ देशे मिताशनः । 037a
अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात् ॥ 037c
अहःसु सततं तिष्ठेदभ्याकाशं निशाः स्वपन् । 038a
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत् ॥ 038c
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः । 039a
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥ 039c
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम् । 040a
अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम् ॥ 040c
तस्माद्दानेन तपसा कर्मणा च फलं शुभम् । 041a
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥ 041c
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् । 042a
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥ 042c
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् । 043a
महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥ 043c
भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च । 044a
अज्ञानज्ञानयो राजन्विहितान्यनुजानतः ॥ 044c
जानता तु कृतं पापं गुरु सर्वं भवत्युत । 045a
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥ 045c
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् । 046a
आस्तिके श्रद्दधाने च विधिरेष विधीयते ॥ 046c
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन । 047a
दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते ॥ 047c
शिष्टाचारश्च दिष्टश्च धर्मो धर्मभृतां वर । 048a
सेवितव्यो नरव्याघ्र प्रेत्येह च हितेप्सुना ॥ 048c
स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना । 049a
त्राणार्थं वा वधे तेषामथवा नृपकर्मणा ॥ 049c
अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि । 050a
मा चैवानार्यजुष्टेन मृत्युना निधनं गमः ॥ 050c
वैशम्पायन उवाच 051
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः । 051a
चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम् ॥ 051c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
12-34-1 तपसा कृच्छ्रचान्द्रायणादिना । कर्मणा यज्ञादिना पुनाति शोधयति ॥ 12-34-3 कर्म ब्रह्महत्याम् ॥ 12-34-5 अवाकूशिराः यं कञ्चिद्वेदं जपन् योजनानां शतं त्रिर्व्रजेत् शतत्रययोजनं पदचारेण तीर्थयात्रायां वेदं जपन्मुच्यत इत्यर्थः ॥ 12-34-7 कृच्छ्रभोजी कृच्छ्ररीत्या भुञ्जानः ॥ 12-34-17 मरुप्रपातं निर्जलदेशे पर्वताग्रात्पतनम् । महाप्रस्थानं केदारे हिमवदाहोरणम् ॥ 12-34-18 निष्पापः सन् ब्राह्मणसभामारोढुं योग्यो भवतीत्यर्थः ॥ 12-34-19 उदपानं शिवं कुर्यात्सुरामिति ड. थ. पाठः ॥ 12-34-21 यताः त्यक्ताहारविहाराः ॥ 12-34-22 महाव्रतं मासमात्रं जलस्यापि त्यागः ॥ 12-34-24 खरचर्मवासाः षण्मासानिति ड.थ.पाठः ॥ 12-34-28 तेन कनिष्ठेन निवेश्यं विवाहान्तरं कर्तव्यम् ॥ 12-34-29 अन्तराभोजनं धारणापारणव्रतेन मासचतुष्ट्यकृतेन शुध्यन्ति महापापयोगे । भाजनं त्वृतुनाशुद्धं चातुर्मास्यं विधीयते इति थ. पाठः । भाजनं पूतिना शुद्धमिति ड. पाठः ॥ 12-34-31 शूद्रस्य उच्छिष्टं कांस्यं पात्रम् । दशभिः शोधनैः शुद्ध्यति । तानि च पञ्चगव्येन मृत्तोयैर्भस्मनाम्लेन वह्निनेति ॥ 12-34-33 विधीयते पादः पादोऽपकृष्ट इत्यर्थः । वैश्यस्य द्विपादः । शूद्रस्य पादमात्रः । धर्मः शौचादिः ॥ 12-34-36 दृष्टान्तभूतो य आगमस्तत्रोक्तैर्हेतुभिर्यावदेन इत्याद्यैः ॥ 12-34-38 तिष्ठेदित्युपवेशनादेर्व्यावृत्तिः । अभ्याकाशं निरावरणे स्थण्डिलादौ । अनुरूपं हि पापस्य अभ्याकाशमिति ट. पाठः ॥ 12-34-40 यत्र पुण्ये पापे वातिरिच्येत् योऽधिको भवति स इतरेणेतरदभिभूयातिरिक्तस्य फलं भुङ्क्त इत्यर्थः । अतिरिच्येत यो यत्र इति झ. पाठः ॥