अध्यायः 032
युद्धे राज्ञां हननेन पापशङ्कया विषीदन्तं युधिष्ठिरम् प्रति व्यासेन तत्त्वकथनपूर्वकं क्षात्रधर्मविधानम् ॥ 1 ॥
वैशम्पायन उवाच 001
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा । 001a
परीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥ 001c
व्यास उवाच 002
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मरन् । 002a
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ॥ 002c
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः । 003a
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥ 003c
न त्वं हन्ता न भीमोऽयं नार्जुनो न यमावपि । 004a
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥ 004c
न तस्य मातापितरौ नानुग्राह्यो हि कश्चन । 005a
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥ 005c
हेतुमात्रमिदं तस्य विहितं भरतर्षभ । 006a
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ॥ 006c
कर्म मूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः । 007a
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥ 007c
तेषामपि महाबाहो कर्माणि परिचिन्तय । 008a
विनाशहेतुकानि त्वं यैस्ते कालवशं गताः ॥ 008c
आत्मनश्च विजानीहि नियतव्रतशीलताम् । 009a
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः ॥ 009c
त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे । 010a
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ॥ 010c
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः । 011a
यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥ 011c
व्यलीकमपि यत्त्वत्र चित्तवैतंसिकं तव । 012a
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥ 012c
इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा । 013a
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥ 013c
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः । 014a
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ॥ 014c
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् । 015a
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे ॥ 015c
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः । 016a
संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः ॥ 016c
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत । 017a
अष्टाशीतिसहस्राणि ते चापि विबुर्धैर्हताः ॥ 017c
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः । 018a
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ॥ 018c
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् । 019a
कुलं हत्वा च राष्ट्रे च न तद्वृत्तोपघातकम् ॥ 019c
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप । 020a
धर्मरूपो ह्यधर्मश्च तच्च ज्ञेयं विपश्चिता ॥ 020c
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव । 021a
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥ 021c
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ । 022a
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप ॥ 022c
यो हि पापसमारम्भे कार्ये तद्भावभावितः । 023a
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥ 023c
तस्मिंस्तत्कलुषं सर्वं समस्तमिति शब्दितम् । 024a
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥ 024c
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः । 025a
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥ 025c
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् । 026a
तमाहर महाराज विपाप्मैवं भविष्यसि ॥ 026c
मरुद्भिः सह जित्वाऽरीन्भगवान्पाकशासनः । 027a
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ॥ 027c
धूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् । 028a
मरुद्गणैर्वृतः शक्रः शुशुभे भासयन्दिशः ॥ 028c
स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम् । 029a
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ॥ 029c
सेयं त्वामनुसम्प्राप्ता विक्रमेण वसुन्धरा । 030a
निर्जिताश्च महीपाला विक्रमेण त्वयाऽनघ ॥ 030c
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः । 031a
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वेस्वे राज्येऽभिषेचय ॥ 031c
बालानपि च गर्भस्थान्सान्त्वेन समुदाचरन् । 032a
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ॥ 032c
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय । 033a
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि ॥ 033c
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत । 034a
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ॥ 034c
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ । 035a
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥ 035c
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम् । 036a
रक्ष स्वधर्मं कौन्तेय श्रेयान्यः प्रेत्यभाविकः ॥ 036c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
12-32-3 कृतान्तविधिः परप्राजहरणं तेन संयुक्ताः । स्वापराधेनैव हता इत्यर्थः ॥ 12-32-6 इदं युद्धम् । अस्मै अस्य ऐश्वरं नियन्तृत्वम् ॥ 12-32-11 उत्पत्तिवद्विनाशोऽपि यादृच्छिक एवेति भावः ॥ 12-32-12 चित्तवैतंसिकं चित्तबन्धनं तदर्थं तन्निवृत्त्यर्थम् ॥ 12-32-13 यवीयसः यवीयांसः ॥ 12-32-14 समुच्छ्रयो विरोधः ॥ 12-32-16 संश्रिताः सन्नद्धाः । साह्यार्थं साहाय्यार्थम् ॥ 12-32-19 तत् एकस्य कुलस्य वा हननं वृत्तोपघातकम् धर्मनाशकं न भवति ॥ 12-32-23 तद्भावभावितः पापभावनां गतः । कुर्वन्पापमिति वर्तते ॥ 12-32-24 तस्य अपश्चात्तापिनो निर्लज्जस्य प्रायश्चित्तं वा तेन पापह्रासो वा नास्तीत्यर्थः ॥ 12-32-25 परदोषेण दुर्योधनदोषेण ॥ 12-32-29 महीयन्तं महीयमानम् ॥ 12-32-33 कामाः आशेरतेऽस्मिन्कामाशयः । पूर्णकाम इत्यर्थः ॥