अध्यायः 026 युधिष्ठिरेण व्यासम् प्रति निर्वेदवचनम् ॥ 1 ॥ व्यासेन युधिष्ठिरम् प्रति राज्यपालनविधानम् ॥ 2 ॥ युधिष्ठिर उवाच 001
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च । 001a
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥ 001c
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे । 002a
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥ 002c
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम् । 003a
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम् ॥ 003c
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम् । 004a
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः ॥ 004c
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः । 005a
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥ 005c
जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम् । 006a
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः ॥ 006c
प्राङ्मुखं सीदमानं च रथात्पररथारुजम् । 007a
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥ 007c
यः सबाणधनुष्पाणिर्योधयामास भार्गवम् । 008a
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥ 008c
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः । 009a
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥ 009c
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः । 010a
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः ॥ 010c
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् । 011a
न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥ 011c
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् । 012a
तदैवाविशदत्युग्रो ज्वरो मां मुनिसत्तम ॥ 012c
येन संवर्धिता बाला येन स्म परिरक्षिताः । 013a
स मया राज्यलुब्धेन पापेन गुरुघातिना । 013c
अल्पकालस्य राज्यस्य कृते मूढेन पातितः ॥ 013e
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः । 014a
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥ 014c
तन्मे दहति गात्राणि यन्मां गुरुरभाषत । 015a
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः ॥ 015c
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान् । 016a
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया ॥ 016c
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना । 017a
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे ॥ 017c
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते । 018a
काल्ँलोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम् ॥ 018c
अघातयं च यत्कर्णं समरेष्वपलायिनम् । 019a
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः ॥ 019c
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु । 020a
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥ 020c
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् । 021a
कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ॥ 021c
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम् । 022a
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥ 022c
सोऽहमागस्करः पापः पृथिवीनाशकारकः । 023a
आसीन एवमेवेदं शोषयिष्ये कलेवरम् ॥ 023c
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम् । 024a
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥ 024c
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन । 025a
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः ॥ 025c
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः । 026a
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ॥ 026c
वैशम्पायन उवाच 027
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् । 027a
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥ 027c
व्यास उवाच 028
अतिवेलं महाराज न शोकं कर्तुमर्हसि । 028a
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो ॥ 028c
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् । 029a
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च ॥ 029c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । 030a
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ 030c
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् । 031a
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥ 031c
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः । 032a
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥ 032c
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु । 033a
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप ॥ 033c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

12-26-2 वृषसेने कर्णे ॥ 12-26-7 पररथारुजं पररथानां पीडकम् ॥ 12-26-16 आमर्शयन्निश्चिन्वन् ॥ 12-26-28 अतिवेलमत्यर्थम् ॥ 12-26-39 आलस्यं तत्काले सुखमपि दुःखान्तम् । दाक्ष्यं तत्काले दुःखमपि सुखोदयम् । भूतिः अणिमादिः ॥