श्रीः अध्यायः 024 कृष्णम् प्रति गान्धार्या भूरिश्रवःप्रभृतिशरीराणां तत्तत्स्त्रीणां च प्रदर्शनम् ॥ 1 ॥ गान्धार्युवाच 001
सोमदत्तसुतं पश्य युयुधानेन पातितम् । 001a
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥ 001c
पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन । 002a
युयुधानं महेष्वासं गर्हयन्निव दृश्यते ॥ 002c
असौ हि भूरिश्रवसो माता शोकपरिप्लुता । 003a
आश्वासयति भर्तारं सोमदत्तमनिन्दिता ॥ 003c
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् । 004a
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ॥ 004c
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम् । 005a
अनेकक्रतुयज्वानं निहतं नानुपश्यसि ॥ 005c
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु । 006a
न शृणोषि महाराज सारसीनामिवार्णवे ॥ 006c
एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः । 007a
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥ 007c
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि । 008a
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥ 008c
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च । 009a
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ 009c
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः । 010a
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥ 010c
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् । 011a
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ॥ 011c
एता विलप्य करुणं भर्तृशोकेन कर्शिताः । 012a
पतन्त्यभिमुखा भूमौ कृपणं बत केशव ॥ 012c
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् । 013a
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ॥ 013c
ततः पापतरं कर्म कृतवानपि सात्यकिः । 014a
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥ 014c
एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः । 015a
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च ॥ 015c
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम् । 016a
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥ 016c
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा । 017a
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति ॥ 017c
अयं स हन्ता शूराणां मित्राणामभयप्रदः । 018a
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः ॥ 018c
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । 019a
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ 019c
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा । 020a
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥ 020c
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन । 021a
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत् ॥ 021c
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना । 022a
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥ 022c
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः । 023a
निहतः सहदेवेन भागिनेयेन मातुलः ॥ 023c
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते । 024a
स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ 024c
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः । 025a
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥ 025c
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् । 026a
सभायां विपुलं राज्यं स जहौ जीवितं कथम् ॥ 026c
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते । 027a
कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥ 027c
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह । 028a
वधाय मम पुत्राणामात्मनः सगणस्य च ॥ 028c
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो । 029a
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥ 029c
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह । 030a
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥ 030c

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

11-24-13 बीभत्सुरतिनिर्मलकर्मा । अतिबीभत्सम् अतिगर्हितम् ॥ 11-24-15 एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक इति झ. पाठः ॥ 11-24-26 स पुनर्जीवितं जित इति झ. पाठः ॥ 11-24-24 चतुर्विंशोऽध्यायः ॥