श्रीः
अध्यायः 020
कृष्णं प्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम् ॥ 1 ॥
गान्धार्युवाच 001
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव । 001a
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥ 001c
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् । 002a
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥ 002c
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः । 003a
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥ 003c
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः । 004a
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता ॥ 004c
तमेषा हि समागम्य भार्या भर्तारमन्तिके । 005a
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥ 005c
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी । 006a
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥ 006c
कामरूपवती चैषा परिष्वजति भामिनी । 007a
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता ॥ 007c
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् । 008a
विमुच्य कवचं कृष्ण शीरमभिवीक्षते ॥ 008c
अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते । 009a
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥ 009c
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ । 010a
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः ॥ 010c
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः । 011a
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥ 011c
मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ । 012a
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ । 012c
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ॥ 012e
एवं विलपतीमार्तां किं मां न प्रतिभाषसे । 013a
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे ॥ 013c
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे । 014a
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे ॥ 014c
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् । 015a
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥ 015c
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना । 016a
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ॥ 016c
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः । 017a
कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः ॥ 017c
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् । 018a
द्रोणद्रौणायनी चोभौ यैरहं विधवा कृता ॥ 018c
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः । 019a
बालं त्वां परिवार्यैकमनेकेषां च जघ्नताम् ॥ 019c
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम् । 020a
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥ 020c
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव । 021a
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ 021c
न राज्यलाभो विपुलः शत्रूणां च पराभवः । 022a
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण ॥ 022c
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च । 023a
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥ 023c
दुर्मरं पुनरप्राप्ते काले भवति केनचित् । 024a
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ 024c
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा । 025a
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥ 025c
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि । 026a
परमेण च रूपेण गिरा च स्मितपूर्वया ॥ 026c
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् । 027a
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥ 027c
एतावानिह संवासो विहितस्ते मया सह । 028a
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥ 028c
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम् । 029a
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥ 029c
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् । 030a
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥ 030c
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् । 031a
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥ 031c
वितुद्यमानं विहगैर्विराटमसितेक्षणाः । 032a
न शक्नुवन्ति विहगान्निवारयितुमातुराः ॥ 032c
आसामातपतप्तानामायासेन च योषिताम् । 033a
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः ॥ 033c
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम् । 034a
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम् । 034c
आयोधनशिरोमध्ये शयानं पश्य माधव ॥ 034e
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि विंशोऽध्यायः ॥ 20 ॥
11-20-1 अध्यर्धगुणं सार्धुगुणम् ॥ 1 ॥ 11-20-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति क. पाठः । दुष्करं प्रति न प्राप्तमित्यादि छ. ट. पाठः ॥ 11-20-33 वपुः शस्ताकृतिः । वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी ॥ विंशतितमोऽध्यायः ॥