श्रीः
अध्यायः 013
कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम् ॥ 1 ॥ गान्धारीं युधिष्ठिरं शप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम् ॥ 2 ॥
वैशम्पायन उवाच 001
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः । 001a
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ 001c
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् । 002a
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ 002c
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति । 003a
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत ॥ 003c
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः । 004a
तं देशमुपसम्पेदे पाराशर्यो मनोजवः ॥ 004c
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च । 005a
सर्वप्राणभृतां भावं सततं स तु बुध्यति ॥ 005c
स स्नुषामब्रवीत्काले कल्याणानि महातपाः । 006a
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ 006c
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि । 007a
रजो निगृह्यतां चैव शृणु चेदं वचो मम ॥ 007c
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता । 008a
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥ 008c
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा । 009a
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः ॥ 009c
वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि । 010a
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम् ॥ 010c
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम् । 011a
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥ 011c
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम् । 012a
अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥ 012c
सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनि । 013a
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते ॥ 013c
गान्धार्युवाच 014
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः । 014a
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ 014c
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया । 015a
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥ 015c
दुःशासनापराधेन शकुनेः सौबलस्य च । 016a
कर्णदुर्योधनाभ्यां च कृतोऽयं कुरुसङ्क्षयः ॥ 016c
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः । 017a
नकुलः सहदेवश्च नैव राजा युधिष्ठिरः ॥ 017c
युध्यमाना हि कौरव्याः कृतमानाः परस्परम् । 018a
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥ 018c
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः । 019a
दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ 019c
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे । 020a
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ 020c
कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः । 021a
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन ॥ 021c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥
11-13-10 न चाप्यतीतां गान्धारि वाचं ते वितथामहम् । स्मरामि तोषमाणायास्तथा प्रणिहिता ह्यसि इति झ. पाठे अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः ॥ 11-13-13 सा त्वं धर्मं परित्यज्य वाचा चोक्त्वा मनस्विनि । इचि छ. ट. पाठः ॥ 11-13-18 कृतमानाः कृताहङ्काराः ॥ त्रयोदशोऽध्यायः ॥