श्रीः अध्यायः 008 व्यासेन धृतराष्ट्रस्य शोकापनोदनम् ॥ 1 ॥ वैशम्पायन उवाच 001
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः । 001a
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ॥ 001c
तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः । 002a
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥ 002c
सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः । 003a
जलेन सुखशीतेन तालवृन्तैश्च भारत ॥ 003c
पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः । 004a
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम् ॥ 004c
अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः । 005a
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥ 005c
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् । 006a
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः ॥ 006c
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि । 007a
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥ 007c
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति । 008a
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते ॥ 008c
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात् । 009a
[तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात् ||] 009c
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम । 010a
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् ॥ 010c
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः । 011a
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः ॥ 011c
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः । 012a
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ॥ 012c
व्यास उवाच 013
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक । 013a
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो ॥ 013c
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप । 014a
अनित्यतां हि भूतानां विजानासि न संशयः ॥ 014c
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति । 015a
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक ॥ 015c
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः । 016a
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः ॥ 016c
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप । 017a
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥ 017c
जानता च महाबाहो विदुरेण महात्मना । 018a
यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥ 018c
न च दैवकृतो मार्गः शक्यो भूतेन केनचित् । 019a
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः ॥ 019c
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् । 020a
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव ॥ 020c
पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः । 021a
अपश्यं तत्र च सदा समवेतान्दिवौकसः ॥ 021c
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् । 022a
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते ॥ 022c
कार्यार्थमुपसम्पन्ना देवतानां समीपतः । 023a
उपगम्य तदा धात्री देवानाह समागतान् ॥ 023c
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा । 024a
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥ 024c
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः । 025a
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि ॥ 025c
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै । 026a
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥ 026c
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि । 027a
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः ॥ 027c
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः । 028a
ततस्ते भविता देवि भारस्य युधि नाशनम् ॥ 028c
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने । 029a
स एष ते सुतो राजँल्लोकसंहारकारणात् ॥ 029c
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप । 030a
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः ॥ 030c
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः । 031a
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ॥ 031c
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः । 032a
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत् ॥ 032c
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् । 033a
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः ॥ 033c
दुष्टं राजानमासाद्य गतास्ते तनया नृप ।] 034a
एतमर्थं महाबाहो नारदो वेद तत्त्ववित् ॥ 034c
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते । 035a
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥ 035c
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत । 036a
पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥ 036c
नारदेन च भद्रं ते पूर्वमेव न संशयः । 037a
युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥ 037c
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम् । 038a
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥ 038c
नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः । 039a
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥ 039c
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो । 040a
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥ 040c
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः । 041a
कथितो धर्मराजस्य राजसूये कुरूत्तम ॥ 041c
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते । 042a
अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥ 042c
अनतिक्रमणीयो हि विधी राजन्कथञ्चन । 043a
कृतान्तस्य तु भूतेन स्थावरेण चरेण च ॥ 043c
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत । 044a
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥ 044c
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः । 045a
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥ 045c
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि । 046a
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति ॥ 046c
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् । 047a
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥ 047c
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति । 048a
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥ 048c
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा । 049a
प्रज्ञाम्भसा महाराज निर्वापय सदा सता ॥ 049c
वैशम्पायन उवाच 050
तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः । 050a
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत ॥ 050c
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम । 051a
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥ 051c
इदं तु वचनं श्रुत्वा तव देवनियोगजम् । 052a
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुम् ॥ 052c
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः । 053a
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ 053c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥*

11-8-29 कालः संहारकारणादिति क. छ. ठ. पाठः ॥ 11-8-37 नारदेन समाख्यातमिति क. छ. ठ. पाठः ॥ 11-8-39 तदाऽशोचन्त पाण्डवा इति झ. पाठः ॥ 11-8-48 धर्मश्च सुमहांस्तात तप्तस्य तपसश्चिरादिति क. छ. ठ. पाठः ॥ अष्टमोऽध्यायः ॥ * अत्र झ. पाठे श्लोकद्वयसहित एकोऽध्यायोऽधिको दृश्यते | [जनमेजय उवाच 001
गते भगवति व्यासे धृतराष्ट्रो महीपतिः | 001
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि || 001
तथैव कौरवो राजा धर्मपुत्रो महामनाः | 002
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः || 002
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः | 003
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः || 003
वैशम्पायन उवाच 004
हते दुर्योधनेन चैव हते सैन्ये च सर्वशः | 004
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः || 004
सञ्जय उवाच 005
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः | 005
पितृलोकं गता राजन्सर्वे तव सुतैः सह || 005
याच्यमानेन सततं तव पुत्रेण भारत | 006
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता || 006
पुत्राणामथ पौत्राणां पितॄणां च महीपते | 007
अानुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय || 007
वैशम्पायन उवाच 008
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः | 008
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीपते || 008
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् | 009
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् | 009
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ || 010
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः | 010
अभावादीनि भूतानि भावमध्यानि भारत | 011
अभावनिधनान्येव तत्र का परिदेवना || 011
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः | 012
एवं सांसिद्धिके लोके किमर्थमनुशोचसि || 012
अयुध्यमानो म्रियते युध्यमानस्तु जीवति | 013
कालं प्राप्य महाराज न कश्चिदतिवर्तते || 013
कालः कर्षति भूतानि सर्वाणि विविधानि च | 014
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम || 014
यथा वायुस्तृणाग्राणि संवर्तयति सर्वतः | 015
तथा कालवशं यान्ति भूतानि भरतर्षभ || 015
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् | 016
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना || 016
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि | 017
न शोच्या हि महात्मानः सर्वे ते त्रिदिवं गताः || 017
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया | 018
तथा स्वर्गमुपयान्ति यथा शूरास्तनुत्यजः || 018
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः | 019
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना || 019
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः । 020
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरुषाः ॥ 020
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् । 021
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥ 021
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः । 022
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि ॥ 022
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ । 023
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्रष्टुमर्हसि ॥ 023

वैशम्पायन उवाच 001
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः | 001
युज्यतां यानमित्यक्त्वा पुनर्वचनमब्रवीत् || 001
धृतराष्ट्र उवाच 002
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः | 002
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः || ] 002
विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः || 4|| शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तम् अभावादीनीत्यादि || 11|| संवर्तयति वर्तुलयति कम्पयति वा || 15|| आचक्षे कथयामि ||21|| कार्यम् अवश्यकर्तव्यमुदकदानादि ||23|| अध्यायः ||