श्रीः
अध्यायः 013
कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम् ॥ 1 ॥ तद्दर्शिना द्रौणिना अपाण्डवहेतोर्ब्रह्मशिरोस्त्रप्रयोगः ॥ 2 ॥
वैशम्पायन उवाच 001
एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः । 001a
सर्वायुधवरोपेतमारुरोह रथोत्तमम् ॥ 001c
युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः । 002a
उदितादित्यसङ्काशं सर्वरत्नविभूषितम् ॥ 002c
दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम् । 003a
णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ 003c
विश्वकर्मकृता दिव्या रत्नधातुविभूषिता । 004a
उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत ॥ 004c
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् | 005a
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥ 005c
अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् । 006a
अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः ॥ 006c
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ । 007a
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥ 007c
उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम् । 008a
प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥ 008c
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् । 009a
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥ 009c
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् । 010a
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥ 010c
ते समर्था महाबाहुं क्षणेन भरतर्षभ । 011a
भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः ॥ 011c
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् । 012a
नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ 012c
स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम् । 013a
ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः । 013c
यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान् ॥ 013e
स ददर्श महात्मानमुदकान्ते यशस्विनम् । 014a
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ 014c
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् । 015a
रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके ॥ 015c
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः । 016a
भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 016c
तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम् । 017a
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ । 017c
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ 017e
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् । 018a
जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना ॥ 018c
स तामापदमासाद्य दिव्यमस्त्रमुदैरयत् । 019a
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान् । 019c
अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम् ॥ 019e
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् । 020a
सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ॥ 020c
ततस्तस्यामिषीकायां पावकः समजायत । 021a
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ॥ 021c
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥
10-13-19 अपाण्डवाय पाण्डवानामभावाय ॥ त्रयोदशोऽध्यायः ॥