श्रीः
अध्यायः 009
द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम् ॥ 1 ॥ दुर्योधनम् प्रति द्रौणिना सुप्तजनवधकथनम् ॥ 2 ॥ दुर्योधनेन प्राणत्यागः ॥ 3 ॥ द्रौण्यादीनां नगरगमनम् ॥ 4 ॥ सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः ॥ 5 ॥
सञ्जय उवाच 001
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः । 001a
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥ 001c
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम् । 002a
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥ 002c
तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् । 003a
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥ 003c
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः । 004a
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥ 004c
निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून् । 005a
विवेष्टमानमूरुभ्यां सुभृशं गाढवेदनम् ॥ 005c
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम् । 006a
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन् । 006c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 006e
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः । 007a
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः ॥ 007c
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् । 008a
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥ 008c
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि । 009a
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत् ॥ 009c
कृप उवाच 010
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः । 010a
एकादशचमूभर्ता शेते दुर्योधनो हतः ॥ 010c
पश्य चामीकराभस्य चामीकरविभूषिताम् । 011a
गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥ 011c
इयमेनं गदा शूरं न जहाति रणेरणे । 012a
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥ 012c
पश्येमां सह वीरेण जाम्बूनदविभूषिताम् । 013a
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव ॥ 013c
योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः । 014a
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥ 014c
येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः । 015a
स भूमौ निहतः शेते कुरुराजः परैरयम् ॥ 015c
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः । 016a
स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥ 016c
यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम् । 017a
उपासते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः ॥ 017c
सञ्जय उवाच 018
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम् । 018a
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत् ॥ 018c
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् । 019a
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च ॥ 019c
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ । 020a
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप ॥ 020c
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः । 021a
पश्यामो निहतं त्वां च भीमसेनेन संयुगे ॥ 021c
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः । 022a
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥ 022c
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे । 023a
गदया भीमसेनेन निर्भग्ने सक्थिनी तव ॥ 023c
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः । 024a
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु युधिष्ठिरम् ॥ 024c
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् । 025a
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥ 025c
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः । 026a
दुर्योधनसमो नास्ति गदायामिति वीर्यवान् ॥ 026c
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत । 027a
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥ 027c
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः । 028a
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥ 028c
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ । 029a
हतपुत्रौ तु शोचामि गान्धारीं पितरं च ते ॥ 029c
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ । 030a
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥ 030c
घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् । 031a
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम् ॥ 031c
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप । 032a
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥ 032c
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः । 033a
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥ 033c
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा । 034a
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते ॥ 034c
धिगस्तु कृतवर्माणं मां कृपं च महारथम् । 035a
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥ 035c
दातारं सर्वकामानां रक्षितारं प्रजाहितम् । 036a
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान् ॥ 036c
कृपस्य तव वीर्येण मम चैव पितुश्च मे । 037a
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ 037c
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः । 038a
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥ 038c
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम् । 039a
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥ 039c
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् । 040a
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् || 040c
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते । 041a
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै ॥ 041c
दुःखं नूनं कुरुश्रेष्ठ चरिष्याम महीमिमाम् । 042a
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥ 042c
गत्वैव तु महाराज समेत्य च महारथान् । 043a
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम ॥ 043c
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् । 044a
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप ॥ 044c
परिष्वजेथा राजानं बाह्लिकं सुमहारथम् । 045a
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥ 045c
तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्तमान् । 046a
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्त्वमनामयम् ॥ 046c
सञ्जय उवाच 047
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् । 047a
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत् ॥ 047c
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रसुखं शृणु । 048a
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम् ॥ 048c
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । 049a
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥ 049c
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः । 050a
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥ 050c
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः । 051a
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥ 051c
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते । 052a
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ 052c
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् । 053a
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥ 053c
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता । 054a
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥ 054c
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना । 055a
तेन मन्ये मघवता सममात्मानमद्य वै ॥ 055c
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः । 056a
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः ॥ 056c
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत् । 057a
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत् ॥ 057c
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप । 058a
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः ॥ 058c
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम् । 059a
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥ 059c
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम् । 060a
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति ॥ 060c
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः । 061a
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव ॥ 061c
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ । 062a
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥ 062c
वैशम्पायन उवाच 063
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा । 063a
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ 063c
इति श्रीमन्महाभारते सौप्तिकपर्वणि नवमोऽध्यायः ॥ 9 ॥
10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति झ. पाठः ॥ 10-9-23 धर्मयुद्धे ह्यधर्मेणेति झ. पाठः ॥ नवमोऽध्यायः ॥