अध्यायः 062
पाञ्चालादिभिर्भीमस्तुतिः ॥ 1 ॥ कृष्णादुर्योधनयोः परस्परगर्हणम् ॥ 2 ॥ दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम् ॥ 3 ॥ भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम् ॥ 4 ॥
धृतराष्ट्र उवाच । 001
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । 001a
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ॥ 001c
सञ्जय उवाच । 002
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । 002a
सिंहेनेव महाराज मत्तं वनगजं यथा ॥ 002c
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः । 003a
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने । 003c
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ॥ 003e
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ॥ 004ac
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन् । 005a
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन् ॥ 005c
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः । 006a
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥ 006c
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् । 007a
कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम् ॥ 007c
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे । 008a
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥ 008c
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः । 009a
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥ 009c
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् । 010a
अशक्यमेतदन्येन सम्पादयितुमीदृशम् ॥ 010c
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि । 011a
दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया ॥ 011c
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम् । 012a
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ ॥ 012c
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् । 013a
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥ 013c
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च । 014a
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ 014c
एवं नूनं हते वृत्रे शक्रं नन्दन्ति वन्दिनः । 015a
तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥ 015c
दुर्योधनवधे यानि रोमाणि हृषितानि नः । 016a
अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत । 016c
इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः ॥ 016e
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह । 017a
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः ॥ 017c
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः । 018a
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥ 018c
तदैवैष हतः पापो यदैव निरपत्रपः । 019a
लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥ 019c
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः । 020a
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥ 020c
नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः । 021a
किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा ॥ 021c
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः । 022a
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥ 022c
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः । 023a
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते ॥ 023c
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् । 024a
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ॥ 024c
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु । 025a
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः ॥ 025c
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन् । 026a
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥ 026c
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै । 027a
अधर्मेण गदायुद्धे यदर्हं विनिपातितः । 027c
ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता ॥ 027e
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः । 028a
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः । 028c
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥ 028e
अहन्यहनि शूराणां कुर्वाणः कदनं महत् । 029a
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥ 029c
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते । 030a
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया ॥ 030c
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् । 031a
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥ 031c
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च । 032a
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः ॥ 032c
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली । 033a
त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना ॥ 033c
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया । 034a
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः ॥ 034c
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः । 035a
पातितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम् ॥ 035c
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे । 036a
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥ 036c
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः । 037a
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥ 037c
'त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम् । 038a
कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम' ॥ 038c
वासुदेव उवाच । 039
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः । 039a
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः ॥ 039c
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ । 040a
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ॥ 040c
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि । 041a
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात् ॥ 041c
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः । 042a
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥ 042c
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला । 043a
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप ॥ 043c
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना । 044a
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥ 044c
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने । 045a
यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम् ॥ 045c
अभिमन्युश्च यद्बाल एको बहुभिराहवे । 046a
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥ 046c
'कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् । 047a
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः ॥ 047c
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया । 048a
पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि ॥ 048c
प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे रिपुम् । 049a
हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् ॥ 049c
अर्जुनः समरे राजन्युध्यमानः कदाचन । 050a
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन ॥ 050c
लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन् । 051a
निजघान रणे कर्णं मैवं वोचः सुदुर्मते ॥ 051c
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया । 052a
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम् ॥ 052c
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा । 053a
विराटनगरे तस्य ह्यानृशंस्येन जीविताः ॥ 053c
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा । 054a
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि ॥ 054c
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः । 055a
जितवन्तो रणे वीराः पापोसि निधनं गतः' ॥ 055c
[यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे । 056a
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् ॥ 056c
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया । 057a
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतम् ॥ 057c
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः । 058a
कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम् ॥] 058c
दुर्योधन उवाच । 059
अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा । 059a
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥ 059c
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् । 060a
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥ 060c
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः । 061a
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥ 061c
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताऽहमच्युत । 062a
यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ ॥ 062c
'न मे विषादो भीमेन पादेन शिर आहतम् । 063a
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्' ॥ 063c
सञ्जय उवाच । 064
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः । 064a
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥ 064c
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम् ॥ 065ac
जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च । 066a
सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव ॥ 066c
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः । 067a
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम् ॥ 067c
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः । 068a
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन् ॥ 068c
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते । 069a
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥ 069c
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः । 070a
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥ 070c
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः । 071a
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥ 071c
उपायान्निहता ह्येते मया तस्मान्नराधिपाः । 072a
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥ 072c
ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि । 073a
अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥ 073c
तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः । 074a
अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना ॥ 074c
नैतन्मनसि कर्तव्यं यदयं निहतो नृपः । 075a
मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः ॥ 075c
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः । 076a
सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते ॥ 076c
'एवं विधात्रा विहितं स्वयमेषां महात्मनाम् । 077a
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 077c
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति । 078a
कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय ॥' 078c
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे । 079a
साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः ॥ 079c
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह । 080a
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ॥ 080c
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः । 081a
'देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः ॥ 081c
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । 082a
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 082c
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ । 083a
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् ॥ 083c
तेषां नादेन महता शङ्खानां भरतर्षभ । 084a
आपुपूरे नभः सर्वं पृथिवी च चचाल ह ॥ 084c
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । 085a
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् ॥ 085c
अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः' । 086a
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ ॥ 086c
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
9-62-21 नैष योग्योऽद्य मित्रं वेति झ.पाठः ॥