अध्यायः 045

कुमारोत्पत्तिवर्णनम् ॥ 1 ॥

जनमेजय उवाच । 001
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम । 001a
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि ॥ 001c
यस्मिन्देशे च काले च यथा च वदतां वर । 002a
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥ 002c
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् । 003a
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥ 003c
वैशम्पायन उवाच । 004
कुरुवंशस्य सदृशं कौतूहलमिदं तव । 004a
हर्षमुत्पादयत्वेव वचो मे जनमेजय ॥ 004c
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप । 005a
अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥ 005c
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा । 006a
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम् ॥ 006c
तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः । 007a
न चैनं धारयामास ब्रह्मणे उक्तवान्प्रभुः ॥ 007c
स गङ्गामुपसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः । 008a
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥ 008c
अथ गङ्गापि तं गर्भमसहन्ती विधारणे 009a
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥ 009c
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः । 010a
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥ 010c
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् । 011a
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः ॥ 011c
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः । 012a
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥ 012c
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः । 013a
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥ 013c
यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि । 014a
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा ॥ 014c
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता । 015a
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः ॥ 015c
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः । 016a
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः ॥ 016c
शमेन तपसा चैव वीर्येण च समन्वितः । 017a
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ॥ 017c
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः । 018a
स्तूयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा ॥ 018c
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः । 019a
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥ 019c
अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा । 020a
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् । 020c
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः । 021a
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ॥ 021c
धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः । 022a
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥ 022c
स ददर्श महात्मानं देवदेवमुमापतिः । 023a
शैलपुत्र्या समागम्य भूतसङ्घशतैर्वृतः ॥ 023c
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः । 024a
विकृता विकृताकारा विकृताभरणध्वजाः ॥ 024c
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः । 025a
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥ 025c
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः । 026a
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥ 026c
श्वाविच्छल्यकगोधानामजैडकगवां तथा । 027a
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन् ॥ 027c
केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः । 028a
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥ 028c
सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते । 029a
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥ 029c
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः । 030a
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना ॥ 030c
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम् । 031a
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥ 031c
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः । 032a
पितरो जगतः श्रेष्ठा देवानामपि देवताः । 032c
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥ 032e
स तु बालोऽपि बलवान्महायोगबलान्वितः । 033a
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥ 033c
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् । 034a
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥ 034c
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति । 035a
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥ 035c
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः । 036a
युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥ 036c
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः । 037a
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ॥ 037c
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः । 038a
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥ 038c
विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम् । 039a
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम् ॥ 039c
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः ॥ 040ac
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः । 041a
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥ 041c
हाहाकारो महानासीद्देवदानवरक्षसाम् । 042a
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥ 042c
ततो रुद्रश्च देवी च पावकश्च पितामहम् । 043a
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥ 043c
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव । 044a
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया ॥ 044c
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् । 045a
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥ 045c
ततः स भगवान्धीमान्सर्वलोकपितामहः । 046a
मनसा चिन्तयामास किमयं लभतामिति ॥ 046c
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम् । 047a
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ॥ 047c
सर्वमेवादिदेशासौ कौरवेय महात्मनः । 048a
समर्थं च तमैश्वर्ये महामतिरमन्यत ॥ 048c
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः । 049a
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत ॥ 049c
सर्वदेवनिकायानां ये राजानः परिश्रुताः । 050a
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥ 050c
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः । 051a
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥ 051c
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् । 052a
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥ 052c
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते । 053a
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ॥ ॥ 053c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

9-45-6 तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति झ.पाठः ॥ 9-45-7 तेनासीदति तेजस्वी इति झ.ङ.पाठः ॥ 9-45-25 बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ ॥ 9-45-27 श्वानशल्यकगोधानामिति क.पाठः ॥ 9-45-37 तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन् । ते स्कन्देन सह चत्वारः ॥ 9-45-39 वायुमूर्तिर्विभावसुमिति झ.पाठः ॥ 9-45-42 अद्भुतमदृष्टपूर्वम् ॥