अध्यायः 008
अष्टादशदिवसयुद्धारभ्यः ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥
सञ्जय उवाच । 001
ततः प्रववृते युद्धं कुरूणां भयवर्धनम् । 001a
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥ 001c
नरा रथा गजौघाश्च वाजिनश्च सहस्रशः । 002a
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥ 002c
गजानां भीमरूपाणां द्रवतां निःस्वनो महान् । 003a
अश्रूयत यथा काले जलदानां नभस्तले ॥ 003c
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् । 004a
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः ॥ 004c
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः । 005a
शरैः सम्प्रेषयामासुः परलोकाय भारत ॥ 005c
सादिनः शिक्षिता राजन्परिवार्य महारथान् । 006a
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥ 006c
धन्विनः पुरुषाः केचित्परिवार्य महारथान् । 007a
एकं बहव आसाद्य प्रैषयन्यमसादनम् ॥ 007c
नागान्रथवरांश्चान्ये परिवार्य महारथाः । 008a
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम् ॥ 008c
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् । 009a
नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥ 009c
नागा नागमभिद्रुत्य रथी च रथिनं रणे । 010a
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत ॥ 010c
पादातानवमृद्नन्तो रथवारणवाजिनः । 011a
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥ 011c
हयाश्च पर्यधावन्त चामरैरुपशोभिताः । 012a
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥ 012c
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते । 013a
अशोभत यथा नारी करजैः क्षतविक्षता ॥ 013c
वाजिनां खुरशब्देन रथनेमिस्वनेन च । 014a
पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥ 014c
वादित्राणां च घोषेण शङ्खानां निनदेन च । 015a
अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥ 015c
धनुषां कूजमानानां शस्त्रौघानां च पात्यताम् । 016a
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ॥ 016c
बहवो बाहवश्छिन्ना नागराजकरोपमाः । 017a
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥ 017c
शिरसां च महाराज पततां धरणीतले । 018a
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥ 018c
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा । 019a
तपनीयनिभैः काले नलिनैरिव भारत ॥ 019c
उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः । 020a
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता ॥ 020c
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः । 021a
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव ॥ 021c
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे । 022a
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम् ॥ 022c
कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम् । 023a
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥ 023c
तत्र योधा महाराज विचरन्तो ह्यभीतवत् । 024a
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ 024c
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः । 025a
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ॥ 025c
गजानीकं महाराज वध्यमानं महात्मभिः । 026a
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव ॥ 026c
ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः । 027a
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये ॥ 027c
हयानां सादिभिः सार्धं पतितानां महीतले । 028a
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः ॥ 028c
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी । 029a
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥ 029c
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला । 030a
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥ 030c
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा । 031a
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता ॥ 031c
शूराणां हर्षजननी भीरूणां भयवर्धनी । 032a
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे ॥ 032c
तां नदीं परलोकाय वहन्तीमतिभैरवाम् । 033a
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥ 033c
वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते । 034a
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे ॥ 034c
व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप । 035a
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे ॥ 035c
निर्मर्यादे तथा युद्धे वर्तमाने भयानके । 036a
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान् ॥ 036c
सा वध्यमाना महती सेना तव नराधिप । 037a
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥ 037c
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ । 038a
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः ॥ 038c
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ । 039a
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥ 039c
तत्राश्चर्यमपश्याम घोररूपं महद्भयम् । 040a
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ॥ 040c
माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ । 041a
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥ 041c
ततोऽभ्यावर्तत बलं तावकं भरतर्षभ । 042a
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥ 042c
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव । 043a
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः ॥ 043c
हाहाकारो महाञ्जज्ञे योधानां तत्र भारत । 044a
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम् ॥ 044c
क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम् । 045a
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः ॥ 045c
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् । 046a
मातुलान्भागिनेयांश्च वयस्यानपि भारत ॥ 046c
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः । 047a
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥ ॥ 047c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टमोऽध्यायः ॥ 8 ॥
9-8-35 न निवर्तिरे न निवर्तिताः ॥