अध्यायः 097

रणे हीयमानेन कर्णेनार्जुनस्य शिरो लक्षीकृत्य नागास्त्रप्रयोगः ॥ 1 ॥ कृष्णेन पार्थरथे पादनिपीडनेन धरण्यां किञ्चिन्निमज्जिते तदस्त्रेण शिरोवर्जं पार्थकिरीटमात्रापहारः ॥ 2 ॥ कर्णस्य रथचक्रे विप्रशापात् धरण्यां निमग्ने तदुद्दिधीर्षया तेन पार्थम्प्रति मुहूर्तमयुद्धप्रार्थनम् ॥ 3 ॥

सञ्जय उवाच । 001
ततोऽपयाताः शरपातमात्रमवस्थिता वै कुरवो नरेन्द्र । 001a
विद्युत्प्रकाशं ददृशुः समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम् ॥ 001c
ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य वियद्गतं घोरतरं शरैस्तत् । 002a
क्रुद्धेन पार्थेन शरं विसृष्टं वधाय कर्णस्य महाविमर्दे ॥ 002c
[उदीर्यमाणं स्म कुरून्दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द । 003a
कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरोघान् ॥] 003c
रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन । 004a
तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैरविध्यत् ॥ 004c
ततो विमर्दः सुमहान्बभूव तत्रार्जुनस्याधिरथेश्च राजन् । 005a
अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवाजौ ॥ 005c
ततोऽस्त्रसङ्घातसमावृतं तदा बभूव राजंस्तुमुलं रणाजिरम् । 006a
यत्कर्णपार्थौ शरवृष्टिसङ्घैर्निरन्तरं चक्रतुरम्बरं तदा ॥ 006c
[ततो जालं बाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाश्च । 007a
नान्यं च भूतं ददृशुस्तदा ते बाणान्धकारे तुमुलेऽथ किञ्चित् ॥ 007c
तौ सन्दधानावनिशं च राजन्समस्यन्तौ चापि शराननेकान् । 008a
सन्दर्शयेतां युधि मार्गान्विचित्रान्धनुर्धरौ तौ विविधैः कृतास्त्रैः ॥ 008c
तयोरेवं युध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित् । 009a
पार्थः कदाचित्त्वधिकः किरीटी वीर्यास्त्रमायाबलपौरुषेण ॥ 009c
दृष्ट्वा तयोस्तं युधि सम्प्रहारं परस्परस्यान्तरमीक्षमाणयोः । 010a
घोरं तयोर्दुर्विषहं रणेऽन्यैर्योधाः सर्वे विस्मयमभ्यगच्छन् ॥ 010c
ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र । 011a
भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोपि ॥ 011c
तस्मिन्विमर्दे रथवाजिनागैस्तदाऽभिघातैर्दलिते हि भूतले । 012a
ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन ॥ 012c
राजंस्तदा खाण्डवदाहमुक्तो विवेश कोपाद्वसुधातले यः । 013a
अथोत्पपातोर्ध्वगतिर्जवेन सन्दृश्य कर्णार्जुनयोर्विमर्दम् ॥ 013c
अयं हि कालोस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय । 014a
सञ्चिन्त्य तूर्णं प्रविवेश चैव कर्णस्य राजन्शररूपधारी ॥ 014c
ततोस्त्रसङ्घातसमाकुलं तदा बभूव जन्यं विततांशुजालम् । 015a
तत्कर्णपार्थो शरसङ्घवृष्टिभिर्निरन्तरं चक्रतुरम्बरं तदा ॥ 015c
तद्बाणजालैकमयं महान्तं सर्वेऽत्रसन्कुरवः सोमकाश्च । 016a
नान्यत्किञ्चिद्ददृशुः सम्पतद्वै बाणान्धकारे तुमुलेऽतिमात्रम् ॥ 016c
ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ । 017a
त्यक्तप्राणौ रणे वीरौ युद्धश्रममुपागतौ ॥ 017c
समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा । 018a
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः । 018c
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ ॥ 018e
कर्णोऽथ पार्थं न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः । 019a
ततस्तु वीरः शरविक्षताङ्गो दध्रे मनो ह्येकशयस्य तस्य ॥] 019c
ततो रिपुघ्नं समधत्त कर्णः सुसञ्चितं सर्पमुखं ज्वलन्तम् । 020a
रौद्रं शरं सन्नतमुग्रधौतं पार्थार्थमित्येव चिराभिगुप्तम् ॥ 020c
सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम् । 021a
आकर्णपूर्णं विचकर्ष कर्णो विमोक्तुकामः शरमुग्रवेगम् ॥ 021c
प्रदीप्तमैरावतवंशसम्भवं शिरो जिहीर्षुर्युधि सव्यसाचिनः । 022a
ततः प्रजज्वाल दिशो नभश्च उल्काश्च घोराः शतशः प्रपेतुः ॥ 022c
तस्मिंस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः ॥ 023ac
स सूतपुत्रस्तमपाङ्गदेशे अवाङ्मुखं सन्धयति स्म रोषात् । 024a
न तं स्म जानाति महानुभाव मपाङ्गदेशेऽभिनिविष्टमाजौ ॥ 024c
[न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम् । 025a
दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्रस्तगात्रो बभूव । 025c
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः ॥] 025e
ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्णं प्रहितेषुं तमुग्रम् । 026a
ग्रीवायतः कर्ण न संहितोऽयं समीक्ष्य सन्धत्स्व शरं परघ्नम् ॥ 026c
अथाब्रवीत्क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रो मनस्वी । 027a
न सन्धत्ते द्विः शरं शल्य कर्णो न मादृशा जिह्मयुद्धा भवन्ति ॥ 027c
इतीदमुक्त्वा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम् । 028a
हतोसि रे फल्गुन इत्यधिक्षिपन्नुवाच चोच्चैर्निरमूर्जितां वृषः ॥ 028c
स सायकः कर्णभुजप्रसृष्टोहुताशनार्कप्रतिमः सुघोरः । 029a
गुणच्युतः कर्णधनुःप्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे ॥ 029c
तमापतन्तं ज्वलितं निरीक्ष्य वियद्गतं वृष्णिकुलप्रवीरः । 030a
रथस्य चक्रं सहसा निपीड्य पञ्चाङ्गुलं मज्जयति स्म वीरः ॥ 030c
ततोऽन्तरिक्षे सुमहान्निनादः सम्पूजनार्थं मधुसूदनस्य । 031a
[दिव्याश्च वाचः सहसा बभूवुर्दिव्यानि पुष्पाण्यथ सिंहनादाः । 031c
तस्मिंस्तथा वै धरणीं निमग्ने रथे प्रयत्नान्मधुसूदनस्य ॥] 031e
ततः किरीटं बहुरत्नचित्रं जघान नागोऽर्जुनमूर्धतो बलात् । 032a
गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रं शिखरं यथोत्तमम् ॥ 032c
ततः किरीटं तपनीयचित्रं पार्थोत्तमाङ्गादहरत्तरस्वी । 033a
तद्धेमजालावनतं सुघोरं सम्प्रज्वलत्तन्निपपात भूमौ ॥ 033c
ततोऽर्जुनस्योत्तमगात्रभूषणं सुवर्णमुक्तामणिवज्रचित्रितम् । 034a
धरावियद्द्योसलिलेषु विश्रुतं बलं निसर्गोत्तममन्युधिः सदा ॥ 034c
शरेण मूर्ध्नि प्रजहार सूतजो दिवाकरेन्दुज्वलनग्रहत्विषम् । 035a
सुवर्णमुक्तामणिवज्रभूषणं पुरन्दरार्थं तपसा प्रयत्नतः ॥ 035c
स्वयं कृतं यद्विधिना स्वयम्भुवा महार्हरूपं द्विषतां भयङ्करम् । 036a
निजघ्नते देवरिपून्सुरेश्वरः स्वयं ददौ यद्धि मुदाऽर्जुनाय ॥ 036c
हरिप्रचेतोहरिवित्तगोप्तृभिः पिनाकपाशाशनिदण्डधारिभिः । 037a
सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार तद्वृषा ॥ 037c
तदुत्तमेषून्मथितं विषाहिना प्रदीप्तमर्चिष्मदतीव सुन्दरम् । 038a
पपात पार्थस्य किरीटमुत्तमं दिवाकरोस्तादिव पर्वताज्ज्वलन् ॥ 038c
महीवियद्द्योसलिलानि वायुना प्रसह्य रुग्णानि विघूर्णितानि वा । 039a
इतीव शब्दं भुवनेषु तत्तथा जना व्यवस्यन्ति दिशश्च विह्वलाः ॥ 039c
विना किरीटं* शुशुभे स पार्थः श्यामो युवा शैल इव त्रिशृङ्गैः ॥ 040ac
ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितस्तदाऽर्जुनः । 041a
बभौ सुसम्पूर्णमरीचिनेन्दुना शिरोगतेनोदयपर्वतो यथा ॥ 041c
स चापि राधेयभुजप्रमुक्तो हुताशनार्कप्रतिमद्युतिर्महान् । 042a
महोरगः कृतवैरोऽर्जुनेन किरीटमाहृत्य समुत्पपात ॥ 042c
तमुत्पतन्तं द्विपदां वरिष्ठो दृष्ट्वा वचः पार्थमुवाच कृष्णः । 043a
महोरगं पाण्डव पश्यपश्य प्रयोजितं त्वन्निधनार्थमुग्रम् ॥ 043c
स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा हरिमुग्रवाचा । 044a
उवाच को न्वेष ममाद्य नागः क्षयाय नागाद्गरुडस्य वक्रम् ॥ 044c
कृष्ण उवाच । 045
योऽसौ त्वया खाण्डवे चित्रभानुं सन्तर्पयाणेन धनुर्धरेण । 045a
वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहताऽस्य माता ॥ 045c
स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नूनम् । 046a
नभश्चुतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाह ॥ 046c
सञ्जय उवाच । 047
ततः स जिष्णुः परिवृत्य रोषाच्चिच्छेद षड्भिर्निशितैः सुधारैः । 047a
नागं वियत्तिर्यगिवोत्पततं स च्छिन्नगात्रो निपपात भूमौ ॥ 047c
[गते च तस्मिन्भुजगे किरीटिना स्वयं विभुः पार्थिव भूतलादथ । 048a
समुज्जहाराशु पुनः पतन्तं रथं भुजाभ्यां पुरुषोत्तमस्ततः ॥] 048c
तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणबर्हवाजितैः । 049a
विव्याध कर्णः पुरुषप्रवीरो धनञ्जयं तिर्यगवेक्षमाणः ॥ 049c
ततोऽर्जुनो द्वादशभिः सुमुक्तैर्वराहकर्णैर्जिशितैः समर्प्य । 050a
नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥ 050c
स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधुमुक्तः । 051a
कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितदिग्धवाजः ॥ 051c
ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा । 052a
तदाऽऽशुकारी व्यसृजच्छरोत्तमान्महाविषः सर्प इवोत्तमं विषम् ॥ 052c
जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथाऽर्जुनम् । 053a
शरेण घोरेण पुनश्च पाण्डवं विदार्य कर्णो व्यनदज्जहास च ॥ 053c
तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् । 054a
परःशतैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसा रणे ॥ 054c
ततः शराणां नवतिं तदाऽर्जुनः ससर्ज कर्णेऽन्तकदण्डसन्निभाम् । 055a
तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽचलः ॥ 055c
मणिप्रवेकोत्तमवज्रहाटकैरलङ्कृतं चास्य वराङ्गभूषणम् । 056a
प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेपि च ॥ 056c
महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् । 057a
सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥ 057c
'तस्येषुभिः खण्डितकुण्डलोऽन्तः परिक्षतश्चाभ्यधिकं तदानीम् । 058a
स लोहिताङ्गश्रवणश्चकाशे सलोहिताङ्गश्रवणो यथा दिवि' ॥ 058c
स तं विवर्माणमथोत्तमेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत् । 059a
स विव्यथेऽत्यर्थमरिप्रताडितो यथाऽऽतुरः पित्तकफानिलज्वरैः ॥ 059c
महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च । 060a
ततक्ष कर्णं बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥ 060c
दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः । 061a
बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः ॥ 061c
[ततोऽर्जुनः कर्णमवक्रगैर्नवैः सुवर्णपुङ्खैः सुदृढैरयस्मयैः । 062a
यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः ॥ 062c
ततः शरावापमपास्य सूतजो धनुश्च तच्छक्रशरासनोपमम् । 063a
ततो रथस्थः स मुमोह च स्खलन्प्रशीर्णमुष्टिः सुभृशाहतः प्रभो ॥ 063c
न चार्जुनस्तं व्यसने तदेषिवान्निहन्तुमार्यः पुरुषव्रते स्थितः । 064a
ततस्तमिन्द्रावरजः सुसम्भ्रमादुवाच किं पाण्डव हे प्रमाद्यसे ॥ 064c
नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् । 065a
विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दते ॥ 065c
तदेकवीरं तव चाहितं सदा त्वरस्व कर्णं सहसाऽभिमर्दितुम् । 066a
पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेनं नमुचिं यथा हरिः ॥ 066c
ततस्तदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः । 067a
शरोत्तमैः सर्वकुरूत्तमस्त्वरंस्तथा यथा शम्बरहा पुरा बलिम् ॥] 067c
साश्वं तु कर्णं सरथं किरीटि समाचिनोद्भारत वत्सदन्तैः । 068a
प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः ॥ 068c
सवत्सदन्तैः पृथुपीनवक्षाः समाचितः सोऽधिरथिर्विभाति । 069a
सुपुष्पिताशोकपलाशशाल्मलिर्यथाऽचलश्चन्दनकाननायुतः ॥ 069c
शरैः शरीरे बहुभिः समर्पितैर्विभाति कर्णः समरे विशाम्पते । 070a
महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान् ॥ 070c
स बाणसङ्घान्बहुधा व्यवासृजन्विभाति कर्णः शरजालरश्मिवान् । 071a
स लोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा ॥ 071c
बाह्वन्तरादाधिरथेर्विमुक्तान्बाणान्महाहीनिव दीप्यमानान् । 072a
व्यध्वंसयन्नर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः ॥ 072c
[ततः स कर्णः समवाप्य धैर्यं बाणान्विमुञ्चन्कुपिताहिकल्पान् । 073a
विव्याध पार्थं दशभिः पृषत्कैः कृष्णं च षड्भिः कुपिताहिकल्पैः ॥ 073c
ततः किरीटि भृशमुग्रनिःस्वनं महाशरं सर्पविषानलोपमम् । 074a
अयस्मयं रौद्रमहास्त्रसम्भृतं महाहवे क्षेप्तुमना महामतिः ॥] 074c
कालो ह्यदृश्यो नृप विप्रशापान्निदर्शयन्कर्णवधं ब्रुवाणः । 075a
भूमिस्तु चक्रं ग्रसतीत्यवोचत्कर्णस्य तस्मिन्वधकाल आगते ॥ 075c
न चास्य घोरं प्रतिभाति चास्त्रं यद्भार्गवोऽस्मै प्रददौ महात्मा । 076a
चक्रं च वामं ग्रसते भूमिरस्य प्राप्ते तस्मिन्वधकाले नृवीर ॥ 076c
ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य । 077a
प्राप्तं वधं शंसति चाप्यथास्त्रं प्रणश्यमानं द्विजमुख्यशापात् ॥ 077c
[ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः । 078a
सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः] ॥ 078c
मग्ने रथे ब्राह्मणशापमूढो ह्यस्त्रं च तं मोघमिषु च सर्पम् । 079a
अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्विजगर्ह धर्मम् ॥ 079c
धर्मप्रधानं किल पाति धर्म इत्यब्रुवन्धर्मविदः सदैव । 080a
वयं च धर्मे प्रयताम नित्यं चर्तुं यथाशक्ति यथाश्रुतं च । 080c
स चापि निघ्नाति न पाति भक्तान्मन्ये न नित्यं परिपाति धर्मः ॥ 080e
एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः । 081a
मर्माभिघाताच्छिथिलः क्रियासु पुनः पुनर्धर्ममसौ जगर्ह ॥ 081c
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे । 082a
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः ॥ 082c
ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्मगान् । 083a
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥ 083c
निर्भिद्य ते भीमवेगा ह्यपतन्पृथिवीतले । 084a
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत् ॥ 084c
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् । 085a
ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत् ॥ 085c
गाण्डीवं ज्यां च बाणांश्च सोऽनुमन्त्र्य परन्तपः । 086a
व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः ॥ 086c
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः । 087a
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् । 087c
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः ॥ 087e
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते । 088a
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् ॥ 088c
ततो ब्रह्मास्त्रमत्युग्रं सम्मन्त्र्य समयोजयत् । 089a
छादयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः ॥ 089c
ततः कर्णः शितैर्बाणैर्ज्यां चिच्छेद सुतेजनैः । 090a
[द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा ॥ 090c
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम् । 091a
नवमीं दशमीं चास्य तथा चैकादशीं वृषः । 091c
ज्याशतं शतसन्धानः स कर्णो नावबुध्यते ॥] 091e
ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः । 092a
शरैरवाकिरत्कर्णं दीप्यमानैरिवाहिभिः ॥ 092c
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे । 093a
नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥ 093c
अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः । 094a
चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन् ॥ 094c
ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम् । 095a
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च ॥ 095c
ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम् । 096a
अश्मसारमयं दिव्यमभिमन्त्र्यं परन्तपः । 096c
रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटिने ॥ 096e
ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप ॥ 097ac
[ततोऽवतीर्य राधेयो रथादाशु समुद्यतः । 098a
चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः ॥ 098c
सप्तद्वीपा वसुमती सशैलवनकानना । 099a
गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम् ॥ 099c
ग्रस्तचक्रस्तु राधेयः क्रोधादश्रूण्यवर्तयत् । 100a
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् ॥ 100c
भोभो पार्थ महेष्वास मुहुर्तं परिपालय । 101a
यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात् ॥ 101c
सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम । 102a
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय ॥ 102c
न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि । 103a
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु । 103c
विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव ॥ 103e
प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ । 104a
शरणागते न्यस्तशस्त्रेयाचमाने तथाऽर्जुन ॥ 104c
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा । 105a
न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः ॥ 105c
त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव । 106a
अभिज्ञो युद्धधर्माणां तस्मात्क्षम मुहूर्तकम् ॥ 106c
दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि । 107a
यावच्चक्रमिदं ग्रस्तमुद्धरामि महाभुज ॥ 107c
न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि । 108a
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ॥ 108c
त्वं हि क्षत्रियदायादो महालकुलविवर्धनः । 109a
अतस्त्वां प्रबवीम्येष मुहूर्तं क्षम पाण्डव ॥ ॥ 109c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तनवतितमोऽध्यायः ॥ 97 ॥

8-97-16 बाणजालैकमयं दृष्ट्वेति शेषः ॥ 8-97-30 पदा विनिष्पिष्य रथोत्तमं स प्रावेशयत्पृथिवीं किञ्चिदेव । क्षितिं गता जानुभिस्तेऽथ वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः इति झ.पाठः ॥ 8-97-48 गते गमिते । विभुः समर्थः ॥ 8-97-49 बर्हिणानां बर्हा एव वाजाः पक्षाः सञ्जाता येषां तैर्बर्हिणबर्हवाजितैः ॥ 8-97-62 अग्निजः कार्तिकेयः ॥ 8-97-64 ईषिवान् मनसि कृतवान् ॥ 8-97-78 चैत्यः सवेदिको ग्रामसूचको महाद्रुमः ॥ 8-97-89 प्रत्यस्यत्प्रतिप्राक्षिपत् ॥ 8-97-95 अभ्यस पुनः पुनः अस्त्रं आतिष्ठ व्रज प्रेरयेत्यब्रवीदिति योजना । ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम् इति झ.पाठः ॥ 8-97-96 क्षेप्तुकामः किरीटवान् इति झ. पाठः ॥