अध्यायः 079
द्वन्द्वयुद्धम् ॥ 1 ॥
[धृतराष्ट्र उवाच । 001
समागमे पाण्डवसृञ्जयानां महाभये मामकानामगाधे । 001a
धनञ्जये तात रणाय याते कर्णेन तद्युद्धमथोऽत्र कीदृक् ॥] 001c
सञ्जय उवाच । 002
तेषामनीकानि महाध्वजानि रणे समृद्धानि सुसङ्गतानि । 002a
भेरीनिनादोन्मुखराण्यङ्गर्जन्मेघा इव प्रावृषि मारुतास्ताः ॥ 002c
महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च । 003a
हिरण्यचित्रायुधविद्युतं च शरासिनाराचमहास्त्रधारम् ॥ 003c
तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीवघाति । 004a
अनार्तवं क्रूरमनिष्टवर्षं बभूव संरम्भकरं प्रजानाम् ॥ 004c
एकं रथं सम्परिवार्य मृत्युं नयन्त्यनेके च रथाः समेताः । 005a
एकस्तथैकं रथिनं रथाग्र्यांस्तथा रथश्चापि रथाननेकान् ॥ 005c
रथं ससूतं सहयं च कञ्चित्कश्चिद्रथी मृत्युवशं निनाय । 006a
निनाय चाप्येकगजेन कश्चिद्रथान्बहून्मृत्युवशे तथाश्वान् ॥ 006c
रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः । 007a
निन्ये हयांश्चैव तथा ससादीन्पदातिसङ्घांश्च तथैव पार्थः ॥ 007c
कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरध्यगच्छत् । 008a
श्रुतश्रवा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम् ॥ 008c
कर्णस्य पुत्रं तु रथी सुषेणं समागतं सृञ्जयश्चोत्तमौजाः । 009a
गान्धारराजं सहदेवोऽक्षधूर्तं महर्षभं सिंह इवाभ्यधावत् ॥ 009c
शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः । 010a
समार्पयत्कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः ॥ 010c
रथर्षभः कृतवर्माणमार्च्छन्माद्रीपुत्रो नकुलश्चित्रयोधी । 011a
पाञ्चालानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्च्छत्ससैन्यम् ॥ 011c
दुःशासनो भारत भारतं तु व्यात्ताननं क्रूरमिवान्तकाभम् । 012a
भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्च्छत्तमसह्यवेगम् ॥ 012c
कर्णात्मजं तत्र जघान वीरस्तथाच्छिनच्चोत्तमौजाः प्रसह्य । 013a
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥ 013c
सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः । 014a
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत् ॥ 014c
स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण । 015a
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत् ॥ 015c
कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी । 016a
तं द्रौणिरावार्य रथं कृपस्य समुज्जहे पङ्कगतां यथा गाम् ॥ 016c
हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै । 017a
अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथाऽर्कः ॥ ॥ 017c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः ॥ 79 ॥
8-79-10 पाञ्चालेयं पाञ्चालीतनयं नाकुलिम् ॥