अध्यायः 074
अर्जुनकृतावमानाद्वनं यियासोर्युधिष्ठिरस्य कृष्णेन परिसान्त्वनम् ॥ 1 ॥
सञ्जय उवाच । 001
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य । 001a
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥ 001c
कृतं मया पार्थ न साधुकर्म येन प्राप्तं व्यसनं वः सुघोरम् । 002a
तस्माच्छिरश्छिन्धि ममैतदद्य कुलान्तकस्याधमपूरुषस्य ॥ 002c
पापस्य पाप्मोपहतस्य वीर विमूढबुद्धेरलसस्य भीरोः । 003a
वृद्धावमन्तुः परुषत्य चैव किं ते चिरं मामनुसृत्य रूक्षम् ॥ 003c
गच्छाम्यहं वनमद्यैव पापः सुखं भवान्वर्ततां मद्विहीनः । 004a
योग्यो राजा भीमसेनो महात्मा क्लीबस्य किं वा मम राज्यकृत्यम् ॥ 004c
न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य । 005a
भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर ॥ 005c
इत्येवमुक्त्वा सहसोत्पपात रुषान्वितस्तच्छयनं विहाय । 006a
इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥ 006c
न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः । 007a
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ॥ 007c
ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत । 008a
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम् ॥ 008c
ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता । 009a
मच्छन्दादवमानोऽयं कृतस्तव महीपते ॥ 009c
गुरूणामवमानो हि वध इत्यभिधीयते । 010a
तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः ॥ 010c
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति । 011a
शरणं त्वां महाराज प्रतिपन्नावुभावपि ॥ 011c
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः । 012a
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ॥ 012c
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् । 013a
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम् ॥ 013c
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः । 014a
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा । 014c
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम् ॥ 014e
एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम । 015a
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव ॥ 015c
मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत । 016a
भवन्तं नावमासाद्य ह्यावां व्यसनसागरात् । 016c
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥ 016e
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् । 017a
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ॥ 017c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयद्धे चतुःसप्ततितमोऽध्यायः ॥ 74 ॥