अध्यायः 071

कर्णस्यामारणज्ञानाद्रुष्टेन युधिष्ठिरेण अर्जुनम्प्रति गर्हणपूर्वकं कृष्णकरे गाण्डीवदानचोदना ॥ 1 ॥

सञ्जय उवाच । 001
वैकर्तनं कुशलिनं निशम्य क्रुद्धः पार्थः फल्गुनस्यामितौजाः । 001a
धनञ्जयं वाक्यमुवाच राजा युधिष्ठिरः कर्णशराभितप्तः ॥ 001c
इमां च वसतिं हित्वा भयात्कर्णेन फल्गुन । 002a
अहं च भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ॥ 002c
वासुदेवेन सहिता वयं कर्णेन निर्जिताः । 003a
पुनरेव वनं गत्वा तपश्चर्यां च कुर्महे । 003c
अथवा धार्तराष्ट्राणां परिचर्यां चरामहे ॥ 003e
इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः । 004a
अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः ॥ 004c
इदं यदि द्वैतवने तु सूक्तं कर्णं नियोद्धुं न सहे नृपेति । 005a
वयं ततः प्राप्तकालं यथावत्कृत्वाऽभ्युपेक्षाम तथैव राज्यम् ॥ 005c
मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चार्धस्य तथैव युद्धे । 006a
आनीय मां शत्रुमध्ये स कस्मात्समुन्नाम्य स्थण्डिले प्रत्यपिंष्ठाः ॥ 006c
अन्वास्य सत्येन यदात्थ पार्थ सत्यं शपन्वासुदेवेन सार्धम् । 007a
तन्नः सत्यमफलं ह्यकार्षीः फलस्य काले चाच्छिन्नः पुष्पवृक्षम् ॥ 007c
प्रच्छादितस्त्वं बालिश दुर्यशोभिरनर्थवाक्योऽस्यर्जुन नैव साधुः । 008a
त्यक्त्वा भीमं सर्वभीमेषु भीमं संयोजितस्त्वं सूतपुत्रं निहन्तुम् ॥ 008c
यत्तद्वृथा वागुवाचान्तरिक्षे सप्ताह्नि जाते त्वयि मन्दबुद्धौ । 009a
अपापीयान्वासवात्कुन्तिजातो बहून्सङ्ग्रामानयमेव जेता ॥ 009c
अयं जेता पाण्डवो देवसङ्घान्सर्वाणि भूतान्यपि चोत्तमौजाः । 010a
अयं जेता मद्रकलिङ्गजातान्दैत्यांश्च रक्षांसि समागतानि ॥ 010c
भूमिं च सर्वां निखिलेन जेता कुरूंश्च जेता स्वगणांश्च जेता । 011a
अस्मात्परो नो भविता धनुर्धरो नैष्यन्न भूतः कश्चिदेनं विजेता ॥ 011c
इच्छन्नयं सर्वभूतानि कुर्याद्वशी वशे सर्वसमाप्तविद्यः । 012a
कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः ॥ 012c
अग्नेश्च तापे धनदस्य लक्ष्म्या शौर्येण शक्रस्य जयेन विष्णोः । 013a
तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवामितौजाः ॥ 013c
स्वेषां जयाय द्विषतां वधाय जातो महात्मा तव नन्दिकर्ता । 014a
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच ॥ 014c
एवंविधस्त्वं न च भूतस्तथाद्य देवाश्च नूनमनृतं वदन्ति ॥ 015ac
तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदा त्वाम् । 016a
न सन्नतिं यामि सुयोधनस्य न त्वां जानाम्याधिरथेर्भयार्तम् ॥ 016c
त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं तम् । 017a
खड्गं गृहीत्वा हेमचित्रावनद्धं नुर्वरं गाण्डिवं तालमात्रम् । 017c
त्वं वासुदेवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥ 017e
पूर्वं यदुक्तं हि सुयोधनेन न फल्गुनः प्रमुखे स्थास्यतीति । 018a
कर्णस्य युद्धे हि महाबलस्य मौर्ख्यात्तु तन्नावबुद्धं मयाऽसीत् ॥ 018c
तेनाद्य तप्स्ये भृशमप्रमेयं यन्मित्रवर्गो नरकं प्रविष्टः । 019a
तदैव वाच्योऽस्मि ननु त्वयाऽहं न योत्स्येऽहं सूतपुत्रं कथञ्चित् ॥ 019c
ततो नाहं सृञ्जयान्केकयांश्च समानयेयं सुहृदो रणाय ॥ 020ac
एवं गते किं च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य । 021a
तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः ॥ 021c
धिगस्तु मज्जीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः । 022a
मध्ये कुरूणां समुयोधनानां ये चाप्यन्ये योद्धुकामाः समेताः ॥ 022c
एकः स मे भीमसेनोऽद्यं नाथो येनाभिपन्नोऽस्मि रणे महाभये । 023a
विमोच्य मां चापि रुषान्वितस्ततः शरेण तीक्ष्णेन बिभेद कर्णम् ॥ 023c
त्यक्त्वा प्राणान्समरे भीमसेनश्चक्रे युद्धं कुरुमुख्यैः समेतैः । 024a
गदाग्रहस्तो रुधिरोक्षिताङ्गश्चरन्रणे काल इवान्तकाले ॥ 024c
असौ हि भीमस्य महानिनादो मुहुर्महुः श्रूयते धार्तराष्ट्रैः । 025a
यदि स्म जीवेत्समरे निहन्ता महारथानां प्रवरो नरोत्तमः ॥ 025c
तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम् । 026a
अथापि जीवेत्समरे घटोत्कचस्तथाऽपि नाहं समरे पराङ्मुखः ॥ 026c
भीमस्य पुत्रः समराग्रयायी महास्त्रविच्चापि तवानुरूपः । 027a
यं तं समासाद्य रिपोर्बलं नो निमीलिताक्षं भयविप्लुतं भवेत् ॥ 027c
चकार योऽसौ निशि युद्धमेकस्त्यक्त्वा रणं यस्य भयाद्रवन्ते ॥ 028ac
स चेत्समासाद्य महानुभावः कर्णं रणे बाणगणैः प्रमोह्य । 029a
धैर्ये स्थितेनापि च सूतजेन शक्या हतो वासवदत्तया तया ॥ 029c
ममैव भाग्यानि पुरा कृतानि पापानि नूनं फलवन्ति युद्धे । 030a
तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना । 030c
वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते त्वबान्धवः ॥ 030e
आपद्गतं यश्च नरो विमोक्षयेत्स बान्धवः स्नेहयुतः सुहृच्च । 031a
एवं पुराणा ऋषयो वदन्ति धर्मः सदा सद्भिरनुष्ठितश्च ॥ 031c
खड्गं विभ्रज्जातरूपत्सरुं च धनुर्वेदं गाण्डिवं तालमात्रम् । 032a
स केशवेनोह्यमानः कथं नु कर्णात्पार्थस्त्वमपैतुं समैषीः ॥ 032c
स गाण्डीवं केशवाय प्रदाय यन्ता भवेस्त्वं यदि केशवस्य । 033a
ततस्तरेत्केशवः कर्णमुग्रं मरुत्सस्वो वृत्रमिवात्तवज्रः ॥ 033c
मासेऽपतिष्यो यदि पञ्चमे त्वं न वा गर्भो यद्यभवः पृथायाः । 034a
मत्तः श्रेयान्राजपुत्रोऽभविष्यन्न ते यशः फल्गुन इत्यपेयात् ॥ ॥ 034c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकसप्ततितमोऽध्यायः ॥ 71 ॥