अध्यायः 056
अश्वत्थाम्ना पाण्ड्यवधः ॥ 1 ॥
धृतराष्ट्र उवाच । 001
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः । 001a
न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ॥ 001c
तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम् । 002a
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥ 002c
सञ्जय उवाच । 003
भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान् । 003a
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्सप्त मन्यसे ॥ 003c
यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान् । 004a
न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम् ॥ 004c
तुल्यतान्द्रोणभीष्माभ्यामात्मनो यो न मृष्यते । 005a
वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि ॥ 005c
स पाण्ड्योऽर्थपतिश्रेष्ठः सर्वशस्त्रभृतां वरः । 006a
कर्णस्यानीकमहनत्पाशहस्त इवान्तकः ॥ 006c
तदुदीर्णरथाश्वेभं पत्तिप्रवरसङ्कुलम् । 007a
कुलालचक्रवद्धान्तं पाण्ड्येनाभ्याहतं बलात् ॥ 007c
व्यश्वसूतध्वजरथान्विप्रयुक्तयुगान्रथान् । 008a
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥ 008c
द्विरदान्प्रवरारोहान्विपताकायुधध्वजान् । 009a
स पादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा ॥ 009c
स शक्तिप्रासतूणीरानश्वारोहान्हयानपि । 010a
पुलिन्दखसबाह्लीकनिषादान्ध्रककुन्तलान् ॥ 010c
दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान् । 011a
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥ 011c
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्डयमाहवे । 012a
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात् ॥ 012c
आभाष्य चैनं मधुरमभीतं तमभीतवत् । 013a
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत् ॥ 013c
राजन्कमलपत्राक्ष प्रधानायुधवाहन । 014a
वज्रसंहननप्रख्य प्रख्यातबलपौरुष ॥ 014c
मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः । 015a
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥ 015c
शरवर्षैर्महावेगैरमित्रानभिवर्षतः । 016a
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ 016c
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् । 017a
मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ॥ 017c
महता रथघोषेण दिवं भूमिं च नादयन् । 018a
वर्षान्ते सस्यगां सूर्यो भाभिरादीपयन्निव ॥ 018c
संस्पृशानः शरैः पूर्णौ तूणी चाशीविषोपमैः । 019a
मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा ॥ 019c
एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः । 020a
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ 020c
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः । 021a
मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः ॥ 021c
ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः । 022a
गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत् ॥ 022c
तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैः शरैः । 023a
चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन् ॥ 023c
अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः । 024a
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः ॥ 024c
दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा । 025a
प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान् ॥ 025c
ततः शरसहस्राणि प्रेषयामास वै द्विजः । 026a
इषुसम्बाधमाकाशमकरोद्दिश एव च ॥ 026c
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः । 027a
जानानोप्यक्षयान्पाण्ड्यो शातयत्पुरुषर्षभः ॥ 027c
प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः । 028a
चक्ररक्षौ रणे तस्य प्राणुदन्निशितैः शरैः ॥ 028c
अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः । 029a
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥ 029c
अष्टावष्टगवान्यूहुः शकटानि यदायुधम् । 030a
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥ 030c
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् । 031a
ये ये ददृशिरे रूपं विसञ्ज्ञाः प्रायशोऽभवन् ॥ 031c
आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत् । 032a
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महिम् ॥ 032c
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् । 033a
वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यानिलोऽनदत् ॥ 033c
तस्य नानदतः केतुं चन्दनागुरुरूषितम् । 034a
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥ 034c
सूतमेकेषुणा हत्वा महाजलदनिःस्वनम् । 035a
धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम् ॥ 035c
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च । 036a
प्राप्तमप्यहितं द्रौणिर्नाहनद्युद्धतृष्णया ॥ 036c
हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशब्दगो बली । 037a
तमाद्रवद्द्रौणिशराहतस्त्वरन्जवेन कृत्वा प्रतिहस्तिगर्जितम् ॥ 037c
तं वारणं वारणयुद्धकोविदो द्विपोत्तमं पर्वतसानुसन्निभम् । 038a
समभ्यतिष्ठन्मलयध्वजस्त्वरन्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा ॥ 038c
स तोमरं भास्कररश्मिवर्चसं बलास्त्रसर्गोत्तमयत्नमन्युभिः । 039a
ससर्ज शीघ्रं परिपीडयन्गजं गुरोः सुताय द्रविडेश्वरो नदन् ॥ 039c
मणिप्रवेकोत्तमवज्रहाटकैरलङ्कृतं चांशुकमाल्यमौक्तिकैः । 040a
हतो मयासीत्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् ॥ 040c
तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विघूर्णितम् । 041a
महेन्द्रवज्राभिहतं महास्वनं यथाऽद्रिशृङ्गं भरणीतले तथा ॥ 041c
ततः प्रजज्वाल परेण मन्युना पादाहतो नागपतिर्यथा तथा । 042a
समाददे चान्तकदण्डसन्निभानिषूनमित्रान्तकरांश्चतुर्दश ॥ 042c
द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहू च शिरोऽथ च त्रिभिः । 043a
जघान पड्भिः पडृतूपमत्विषः स पाण्ड्यराजानुचरान्महारथान् ॥ 043c
सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषणौ । 044a
भुजौ धरायां पतितौ नृपस्य तौ विचेष्टतुस्तार्क्ष्यहताविवोरगौ ॥ 044c
शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् । 045a
क्षितावपि भ्राजति तत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥ 045c
[स तु द्विपः पञ्चभिरुत्तमेषुभिः कृतः षडंशश्चतुरो नृपस्त्रिभिः । 046a
कृतो दशांशः कुशलेन युध्यता यथा हविस्तद्दश दैवतं तथा ॥ 046c
स पादशो राक्षसभोजनान्बहून्प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान् । 047a
स्वधामिवाप्य ज्वलनः पितृप्रियस्ततः प्रशान्तः सलिलप्रवाहतः] ॥ 047c
समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः । 048a
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥ ॥ 048c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्पञ्चाशोऽध्यायः ॥ 56 ॥
8-56-10 स पाण्ड्यः व्यसूनकरोदिति द्वयोः सम्बन्धः ॥ 8-56-13 अनुस्मृत्य ह्यभीतवत् इति ख.पाठः । अनुसृत्य हि भीतवत् इति क.ड.पाठः ॥ 8-56-16 वर्षतः मत् मत्तः ॥ 8-56-17 प्रमथसे प्रमथ्नासि ॥ 8-56-20 मलयवत् कृत्रिमो ध्वजो यस्य । मलयध्वज इति प्रवीरस्यैव नामान्तरं वा ॥ 8-56-22 गत्या दशम्या । उन्मुख्यभिमुखी तिर्यङ् मन्दा गोमूत्रिका ध्रुवा । स्खलित यमकाक्रान्ता क्रुष्टेतीषुगतीर्विदुः । दशमीगतिस्तु शिरसा सह दूरपातिनी अतिकुष्टानाम । तया गत्या ॥ 8-56-29 पूषानुजः पर्जन्यः ॥ 8-56-30 अष्टवृषभवाह्यानि अष्टौ शकटानि यदायुधसम्भारं ऊहुः वहन्ति तत्सर्वं अह्नोऽष्टमभागेन यामार्धेन क्षीणगित्यर्थः ॥ 8-56-37 हतेश्वरो यः कश्चित् तं पाण्ड्यम् ॥ 8-56-38 मलयध्वजः पाण्ड्यस्तं यदृच्छयागतं वारणं समभ्यतिष्ठत् ॥ 8-56-39 बलेन अस्त्रसर्गे य उत्तमो यत्नस्तेन मन्युना च तैः । परिपीडयन् अङ्कुशेन कोपयन् ॥ 8-56-40 द्रौणेः वराङ्गभूषणं किरीटम् ॥ 8-56-42 इषून् समाददे द्रौणिरिति शेषः ॥ 8-56-46 चतुरः चतुरंशः । एवं स गजो दशधाभक्तो यथा दशहविष्कायामिष्टौ पिष्टपिण्डो दशधा क्रियते तथेत्यर्थः ॥ 8-56-47 पाण्ड्योऽश्वादीन् पादशः प्रदाय खण्डयित्वा प्रशान्तः द्रौणिबाणैरिति शेषः । यथा स्वधां प्रेतशरीररूपं हविः प्राप्य पितृप्रियो ज्वलनः श्मशानाग्निः जलेन शाम्यति तद्वदित्यर्थः ॥ 8-56-48 समाप्तविद्यं सम्यगाप्तविद्यम् । समाप्तकर्माणं कृतकृत्यम् ॥48