अध्यायः 054
अर्जुनेन दण्डदण्डधारयोर्वधः ॥ 1 ॥
सञ्जय उवाच । 001
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः । 001a
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥ 001c
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् । 002a
वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥ 002c
मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना । 003a
भगदत्तादनवमः शिक्षया च बलेन च ॥ 003c
एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति । 004a
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति ॥ 004c
स मागधानां प्रवरो महाबलोऽशुभग्रहो योधगणैः समन्वितः । 005a
सपत्नसेनां प्रममाथ दारुणो भीमं समग्रां बलवानिव ग्रहम् ॥ 005c
सुकल्पितं दानवनागसन्निभं महाभ्रनिर्ह्रादसमस्वनं रणे । 006a
समास्थितो नागवरं नरेश्वरो रथाश्वमातङ्गनरप्रमाथिनम् ॥ 006c
स नागयन्तॄन्समरे महारथान्सपत्तिसङ्घांस्तुरगान्ससादिनः । 007a
द्विपांश्च बाणैर्निजघान वीर्यवान्समन्ततो घ्नन्निव कालचक्रवत् ॥ 007c
नरांस्तु कांस्यायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह । 008a
व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनलं यथा तथा ॥ 008c
अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशङ्खनादिते । 009a
रथाश्वमातङ्गसहस्रनादिते रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥ 009c
ततोऽर्जुनं द्वादशभिः शरोत्तमैर्जनार्दनं षोडशभिः समार्पयत् । 010a
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत् ॥ 010c
ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् । 011a
पुनर्नियन्तॄन्सहपादगोप्तृभिस्ततः स चुक्रोध गिरिव्रजेश्वरः ॥ 011c
ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा । 012a
अतीव चुक्रोधयिषुर्जनार्दनं धनञ्जयं चाभिजघान तोमरैः ॥ 012c
अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः । 013a
क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैः समर्पयत् ॥ 013c
स पार्थबाणैस्तपनीयभूषणैः समावृतः काञ्चनवर्मभृद्द्विपः । 014a
भृशं चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिद्रुमः ॥ 014c
स वेदनार्तोऽम्बुदनिस्वनो नदंश्चरन्भ्रमन्प्रस्खलितान्तरोऽद्रवत् । 015a
हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना । 015c पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वज्रविदारितस्तथा ॥016a
हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥ 016c
सतोमरैरर्करप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरर्जुनं शितैः । 017a
समर्पयित्वा विननाद चार्दयंस्ततोऽस्य बाहू निचकर्त पाण्डवः ॥ 017c
क्षुरप्रकृत्तौ विपुलौ सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ । 018a
गजात्पतन्तौ युगपद्विरेजतुर्यथोरगौ पर्वतशृङ्गवन्महीम् ॥ 018c
अथाऽर्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् । 019a
स शोणितार्द्रो निपतन्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥ 019c
अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः । 020a
बिभेद पार्थः स पपात नादयन्हिमाद्रिकूटं कुलिशाहतं यथा ॥ 020c
ततोऽपरं तत्प्रतिमा गजोत्तमाजिगीषवः संयति सव्यसाचिना । 021a
तथा कृतास्तेऽपि यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥ 021c
गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे । 022a
परस्परं प्रस्खलिताः समाहता भृशं च तत्तद्बहुभाषिणो हताः ॥ 022c
अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन् । 023a
अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥ 023c
न चेत्परित्रास्यदिमाञ्जनान्भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितान् । 024a
तथाऽभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन ॥ 024c
इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्तदाऽर्जुनः । 025a
यथाऽनुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः ॥ ॥ 025c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ॥ 54 ॥
8-54-1 उत्तरेण उत्तरतः । वध्यतां वध्यमानानाम् ॥ 8-54-3 अनवमः अहीनः ॥ 8-54-5 स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्यो विकचो यथा ग्रहः । सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः । इति झ.पाठः । तत्र इत्यर्थः । अङ्कुशग्रहे अङ्कुशधारणे हस्तियुद्धे इत्यर्थः । ग्रहे आदित्यादिग्रहसमूहे युद्धपरिग्रहे च अप्रसह्यः । विकचः कचोपलक्षितशिरोरहितः केतुरूपी ग्रह इव । विकचो विस्तीर्णो ग्रहो धूमकेतुरूपी उत्पातग्रहः ॥ 8-54-8 शुष्मिणा बलवता । स्थूलसुषिरं नलं तृणविशेषम् ॥ 8-54-11 सगुणेषुकार्मुकं मौर्वीबाणसहितं धनुः । नियन्तॄन् नियन्तारम् ॥ 8-54-12 घनाघनो घातुकमत्तदन्तिनोरिति विश्वः ॥ 8-54-13 सहैव युगपत् ॥ 8-54-15 स्खलितान्तरः मध्येस्खलन्नित्यर्थः ॥ 8-54-16 इन्द्रावरजं कृष्णम् ॥ 8-54-19 अस्तात् अस्ताचलात् ॥ 8-54-21 तौ दण्डधारतद्भ्रात्रोर्द्विपौ यथा साध्यक्षौ कृत्तौ छिन्नौ तथा तेपि कृताः ॥25+