अध्यायः 045
कर्णं पराजित्य जिघांसोर्भीमस्य शल्येन हेतुकथनपूर्वकं निषेधनम् ॥ 1 ॥
सञ्जय उवाच । 001
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् । 001a
दुर्योधनो महाराज वारयामास सर्वशः ॥ 001c
योधांश्च स्वबलं चैव समन्ताद्भरतर्षभ । 002a
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥ 002c
ततः पक्षप्रपक्षस्थाः प्रकुक्षिस्थाश्च भारत । 003a
तदा सशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥ 003c
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् । 004a
मद्रराजमुवाचेदं याहि भीमरथं प्रति ॥ 004c
एवमुक्तश्च कर्णेन शल्यो मद्राधिपस्तदा । 005a
हंसवर्णान्हयानग्र्यान्प्रैषीद्यत्र वृकोदरः ॥ 005c
ते प्रेरिता महाराज शल्येनाहवशोभिना । 006a
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥ 006c
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः । 007a
मतिं चक्रे विनाशाय कर्णस्य भरतर्षभ ॥ 007c
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् । 008a
यूयं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ॥ 008c
संशयान्महतो मुक्तः कथञ्चित्प्रेक्षतो मम । 009a
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः ॥ 009c
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना । 010a
अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षत ॥ 010c
हन्तास्म्यद्य रणे कर्णं स वा मां निहनिष्यति । 011
सङ्ग्रामेऽद्य सुघोरेऽस्मिन्सत्यमेतद्ब्रवीमि वः ॥ 011
राजानमद्य भवतां न्यासभूतं ददानि वै । 012
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥ 012
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति । 013
सिंहनादेन महता सर्वाः सन्नादयन्दिशः ॥ 013
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् । 014
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥ 014
शल्य उवाच । 015
पश्य कर्ण महाबाहुं सङ्क्रुद्धं पाण्डुनन्दनम् । 015
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥ 015
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन । 016
अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे ॥ 016
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे । 017
बिभर्ति सदृशं रूपं युगान्ताग्निसमप्रभम् ॥ 017
सञ्जय उवाच । 018
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप । 018
अभ्यवर्तत वै कर्णं क्रोधदीप्ततो वृकोदरः ॥ 018
अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् । 019
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥ 019
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर । 020
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥ 020
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः । 021
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥ 021
अज्ञातवासं वसता विराटनगरे तदा । 022a
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् । 022c
गूढभावं समाश्रित्य कीचकः सगणो हतः ॥ 022e
सोऽद्य सङ्ग्रामशिरसि सन्नद्धः क्रोधमूर्च्छितः । 023
किं करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥ 023
चिरकालाभिलषितो ममायं तु मनोरथः । 024
अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ॥ 024
स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥ 025ac
निहते भीमसेने वा यदि वा विरथीकृते । 026
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति । 026
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ॥ 026
सञ्जय उवाच । 027
एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः । 027
उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥ 027
अभियाहि महाबाहो भीमसेनं महाबलम् । 028
निरपेक्षश्च युध्यस्व शक्तिं स्वां सम्प्रदर्शयन् ॥ 028
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः । 029
स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥ 029
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत । 030
हन्ताऽहमेनं संरब्धं मां वा हन्ता वृकोदरः ॥ 030
एवमुक्त्वा महाराज राधेयो रथिनां वरः । 031
युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥ 031
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते । 032
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥ 032
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः । 033
उदतिष्ठच्च राजेन्द्र कर्णभीमसमागमे ॥ 033
भीमसेनोऽथथ सङ्क्रुद्धस्तस्य सैन्यं दुरासदम् । 034
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥ 034
स सन्निपातस्तुमुलो घोररूपो विशाम्पते । 035
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ 035
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव । 036
भीमसेनो महाबाहुः कर्णं प्रेप्सुरभिद्रवत् ॥ 036
समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषा । 037a
आजघान सुसङ्क्रुद्धो नाराचेन स्तनान्तरे । 037c
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥ 037e
स विद्धः सूतपुत्रेण च्छादयामास पत्रिभिः । 038
विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः ॥ 038
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः ॥ 039ac
अथैनं छिन्नधन्वानं प्रत्यविध्यत्स्तनान्तरे । 040
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥ 040
सोऽन्यत्कार्मुकमादाय सूततपुत्रं वृकोदरः । 041a
राजन्मर्मसु मर्मज्ञो विव्याध निशितैः शरैः । 041c
ननाद बलवन्नादं कम्पयन्निव रोदसी ॥ 041e
तं कर्णः पञ्चविंशत्या नाराचानां समार्पयत् । 042
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥ 042
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः । 043
संरम्भामर्षताम्राक्षः सूतपुत्रवधेप्सया ॥ 043
स कार्मुके महावेगं भारसाधनमुत्तमम् । 044
गिरीणामपि भेत्तारं सायकं समयोजयत् ॥ 044
विकृष्य बलवच्चापमाकर्णादतिमारुतिः । 045
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥ 045
स विसृष्टो बलवता बाणो वज्राशनिस्वनः । 046
अदारयद्रणे कर्णं वज्रवेगो यथाऽचलम् ॥ 046
स भीमसेनाभिहतः सूतपुत्रः कुरूद्वह । 047
निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः । 047
'रुधिरेणावसिक्ताङ्गो गतासुवदरिन्दमः ॥ 047
एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम् । 048
जिघांसुं छेत्तुमायान्तं साधयन्निदमब्रवीत् ॥ 048
भीमसेन महाबाहो यत्वां वक्ष्यामि तच्छृणु । 049
वचनं हेतुसम्पन्नं श्रुत्वा चैतत्तथा कुरु ॥ 049
अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः । 050
तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः ॥ 050
भीमसेन उवाच । 051
दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम । 051
राज्ञस्तु धर्षणं पापः कृतवान्मम सन्निधौ ॥ 051
ततः कोपाभिभूतेन शेषं न गणितं मया । 052a
पतिते चापि राधेये न मे मन्युः शमं गतः । 052c
जिह्वोद्वरणमेवास्य प्राप्तकालं मतं मम ॥ 052e
अनेन सुनृशंसेन समवेतेषु राजसु । 053a
अस्माकं शृण्वतां शल्य यानि वाक्यानि मातुल । 053c
असहेयानि नीचानि बहूनि श्रावितानि भो ॥ 053e
नूनं चैतत्प्रतिज्ञातं दूरस्थस्यापि पार्थिव । 054a
छेदनं चास्य जिह्वायास्तदैवाकाङ्क्षितं मया । 054c
राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः ॥ 054e
भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम् । 055
तद्गृहीतं महाराज कटुकस्थमिवौषधम् ॥ 055
हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित् । 056
अस्मिन्विनष्टे नष्टाः स्मः सर्व एव सकेशवाः ॥ 056
अद्य चैव नृशंसात्मा पापः पापकृतां वरः । 057
गमिष्यति परीभावं दृष्टमात्रः किरीटिना ॥ 057
युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत् । 058
त्वया संरक्षितस्त्वद्य मत्समीपादुपागतः ॥ 058
सञ्जय उवाच ।' 059
एवं मद्राधिपः श्रुत्वा विसञ्ज्ञं सूतनन्दनम् । 059
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥ 059
पराजिते ततः कर्णे धार्तराष्ट्री महाचमूः । 060
व्यपायात्सर्वतो भग्ना हाहाभूता समन्ततः ॥ ॥ 060
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
8-45-59 ततो मद्राधिपो दृष्ट्वा इति झ.पाठः ॥