अध्यायः 027 देवानां प्रार्थनया ब्रह्मणा रुद्ररथसारथ्यकरणम् ॥ 1 ॥ रुद्रेण त्रिपुरदहनम् ॥ 2 ॥ दुर्योधनेन दृष्टान्तप्रदर्शनपूर्वकं शल्यम्प्रति कर्णरथसारथ्यकरणप्रार्थना ॥ 3 ॥
दुर्योधन उवाच । 001
तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते । 001a
स भविष्यति देवेश सारथिस्ते न संशयः ॥ 001c
तानब्रवीन्महादेवो मत्तः श्रेष्ठतरो हि यः । 002a
तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम् ॥ 002c
एतच्छ्रुत्वा वचो देवाः सर्वे गत्वा पितामहम् । 003a
प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः ॥ 003c
त्वया यत्कथितं देव त्रिदशारिनिबर्हणे । 004a
तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः ॥ 004c
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः । 005a
सारथिं च न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥ 005c
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम । 006a
सफलां तां गिरं देव कर्तुमर्हसि नो विभो । 006c
एवमस्मासु हि पुरा भगवन्नुक्तवानसि ॥ 006e
सदैव युक्तो रथसत्तमो वै दुराधर्षो द्रावणः शात्रवाणाम् । 007a
पिनाकधन्वा विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ ॥ 007c
तथैव वेदाश्च हया रथाग्र्य धरा सशैला च रथो महात्मनः । 008a
नक्षत्रवंशानुगतो वरूथी यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः ॥ 008c
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ॥ 009ac
तं प्रविष्टा रथं देवा रथयोद्धारमेव च । 010a
कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ 010c
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् । 011a
त्वं हि सर्वैर्गणैर्युक्तोदेवताभ्योऽधिकः प्रभो ॥ 011c
त्वं देव शक्तो लोकेश नियन्तुं प्रद्रुतानिमान् । 012a
वेदांश्च सोपनिषदः सारथिर्भव नः स्वयम् ॥ 012c
योद्धुं बलेन वीर्येण सत्वेन विनयेन च । 013a
अधिकःसारथिःकार्यो नास्ति चान्योऽधिको भवात् ॥ 013c
स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय । 014a
भवानभ्यधिकस्त्वत्तो नान्योस्ति भविता त्विह ॥ 014c
त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर । 015a
तं रथं त्वं समारुह्य संयच्छ परमान्हयान् ॥ 015c
तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः । 016a
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात् ॥ 016c
त्वं हि नो गतिरव्यग्र त्वं नो गोप्ता महाव्रत । 017a
त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो ॥ 017c
इति ते शिरसाऽगच्छंस्त्रिलोकेशं पितामहम् । 018a
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥ 018c
ब्रह्मोवाच । 019
एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात् । 019a
सारथित्वं करिष्यामि शङ्करस्य महात्मनः ॥ 019c
सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः । 020a
तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान् । 020c
संयच्छामि हयानेष विबुधाय कपर्दिने ॥ 020e
दुर्योधन उवाच । 021
एवमुक्त्वा जटाभारं संयम्य प्रपितामहः । 021a
परिधायाजिनं गाढं सन्यस्य च कमण्डलुम् । 021c
प्रतोदपाणिर्भगवानारुरोह रथं तदा ॥ 021e
सारथौ कल्पिते देवैरीशानस्य महात्मनः । 022a
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम् । 022c
शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः ॥ 022e
उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम् । 023a
वोढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम् ॥ 023c
अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः । 024a
अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः । 024c
रथं सञ्चोदयामास देवानां प्रभुरव्ययः ॥ 024e
ततोऽधिरूढे वरदे रथं पशुपतिस्तदा । 025a
साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत ॥ 025c
याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम । 026a
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥ 026c
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः । 027a
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् ॥ 027c
ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः । 028a
क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम् ॥ 028c
अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः । 029a
अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् । 029c
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ 029e
तस्मिन्स्थिते ततो राजन्रुद्रे सज्जितकार्मुके । 030a
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै ॥ 030c
एकीभावं गते चैव त्रिपुरत्वमुपागते । 031a
बभूव तुमुलो हर्षो देवतानां महात्मनाम् ॥ 031c
ततो देवगुणाः सर्वे सिद्धाश्च परमर्षयः । 032a
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम् ॥ 032c
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् । 033a
अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः ॥ 033c
त्रीणि दृष्ट्वैव संस्थानि पुराण्यथ पिनाकधृत् । 034a
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः । 034c
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ॥ 034e
एकबाणेन तं देवस्त्रिपुरं परमेश्वरः । 035a
निजघ्ने सासुरगणं देवदेवो महेश्वरः ॥ 035c
बाणतेजोग्निदग्धं तद्विप्रकीर्णं सहस्रधा । 036a
महदार्तस्वरं कृत्वा नावशेषमुपागतम् । 036c
मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे ॥ 036e
एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः । 037a
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ 037c
स चात्मक्रोधजो विह्निर्दहेत्युक्तो निवारितः । 038a
त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे ॥ 038c
कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः । 039a
माकार्षीर्भस्मासाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः ॥ 039c
ततः प्रकृतिमापन्ना देवलोकास्तथर्षयः । 040a
तुष्टुवुर्वाग्भिरग्य्राभिः स्थाणुं त्रिपुरवैरिणम् ॥ 040c
तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम् । 041a
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥ 041c
एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः । 042a
संयच्छ तुरगानस्य राधेयस्य महात्मनः ॥ 042c
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः । 043a
बलतो रूपतो योगादस्त्रसम्पद एव च ॥ 043c
समासक्तं महीपाल कुरु मे हितमीप्सितम् । 044a
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ । 044c
तस्माच्छक्तौ युवां जेतुं मच्छत्रून्दिवि वा सुरान् ॥ 044e
स यथा शल्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् । 045a
प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम् ॥ 045c
त्वयि राज्यं सुखं चैव जीवितं जयमेव च । 046a
समासक्तं महीपाल कुरु मे हितमीप्सितम् ॥ 046c
संयच्छास्य हयान्राजन्मत्प्रियार्थं परन्तप ॥ ॥ 047ac
इति श्रीमन्महाभारते कर्णपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥