अध्यायः 008
कर्णार्जुनाभ्यां व्यूहरचनापूर्वकं रणाय निर्याणम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा । 001a
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥ 001c
हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः । 002a
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ॥ 002c
सञ्जय उवाच । 003
कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ । 003a
योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम् ॥ 003c
महत्यपररात्रे च तव सैन्यस्य मारिष । 004a
योगो योग इति ह्याशु प्रादुरासीन्महास्वनः ॥ 004c
कल्पतां नागमुख्यानां रथानां च वरुथिनाम् । 005a
न्नह्यतां नराणां च वाजिनां च विशाम्पते ॥ 005c
क्रोशतां चैव योधानां त्वरितानां परस्परम् । 006a
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः ॥ 006c
ततः श्वेतपताकेन बलाकावर्णवाजिना । 007a
हेमपृष्ठेन धनुषा नागकक्षेण केतुना ॥ 007c
तूणीरशतपूर्णेन सगदेन वरूथिना । 008a
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥ 008c
कार्मुकैरुपपन्नेन विमलादित्यवर्चसा । 009a
रथेनाभिपताकेन सूतपुत्रो ह्यदृश्यत ॥ 009c
ध्मापयन्वारिजं राजन्हेमजालविभूषितम् । 010a
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥ 010c
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् । 011a
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम् ॥ 011c
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष । 012a
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥ 012c
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष । 013a
कर्णो निष्कर्षयामास कौरवाणां महद्बलम् ॥ 013c
व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः । 014a
प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया ॥ 014c
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः । 015a
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥ 015c
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः । 016a
मध्येदुर्योधनो राजा बलेन महता वृतः ॥ 016c
वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः । 017a
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः ॥ 017c
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः । 018a
त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥ 018c
अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः । 019a
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥ 019c
दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः । 020a
वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः ॥ 020c
पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा । 021a
चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ ॥ 021c
तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे । 022a
धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम् ॥ 022c
पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे । 023a
कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः ॥ 023c
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः । 024
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥ 024a
एको ह्यत्र महेष्वासः सूतपुत्रो विराजते । 025c
सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः । 025a
चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः ॥ 025c
तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन । 026a
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥ 026c
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥ 027ac
सञ्जय उवाच । 028
भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः । 028a
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥ 028c
वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः । 029a
दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः ॥ 029c
मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः । 030a
नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः ॥ 030c
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ । 031a
पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना ॥ 031c
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः । 032a
यथाभागं यथोत्साहं यथायत्नं च भारत ॥ 032c
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः । 033a
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥ 033c
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे । 034a
निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः ॥ 034c
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः । 035a
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः ॥ 035c
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । 036a
डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः ॥ 036c
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः । 037a
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥ 037c
हयहेषितशब्दाश्च वारणानां च बृंहिताः । 038a
रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥ 038c
न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत । 039a
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥ 039c
उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले । 040a
योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा ॥ 040c
विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते । 041a
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ ॥ 041c
नृत्यन्त्याविव ते सेने समेयातां परस्परम् । 042a
तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्धलिप्सवः ॥ 042c
ततः प्रववृते युद्धं नरवारणवाजिनाम् । 043a
रथानां च महाराज अन्योन्यमभिनिघ्नताम् ॥ ॥ 043c
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे अष्टमोऽध्यायः ॥ 8 ॥
8-8-3 नन्दितूर्यमानन्दवाद्यम् ॥ 8-8-5 कल्पतां सन्नह्यमाननाम् । वरूथिनां रथगुप्तिमताम् । सन्नह्यतां नराणां सन्नह्यमानानां गजादीनां च शब्दो बभूवेति द्वयोः सम्बन्धः ॥ 8-8-7 श्वेतेत्यादिविशेषणद्वयं रथेनेत्यस्य ॥ 8-8-9 अभिपताकेन वायोः प्रातिकूल्यादभिमुखपताकेन । एतत्पराजयसूचकम् ॥ 8-8-19 अनुपादे पादस्थानस्यापि पश्चाद्भागे ॥ 8-8-20 दक्षिणे अनुपादे ॥ 8-8-27 व्यूह रचय ॥