श्रीः अध्यायः 202 नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयास्त्रप्रयोगः ॥ 1 ॥ तस्यापि पार्थेन व्यर्थीकरणे दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं रणाङ्कणान्निर्गमनम् ॥ 2 ॥ निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति निजास्त्रवैफल्यकारणप्रश्नः ॥ 3 ॥ व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकत्वे कथिते प्रतिनिवृत्तेन द्रौणिना सेनावहारः ॥ 4 ॥ सञ्जय उवाच 001
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । 001a
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया ॥ 001c
ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे । 002a
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥ 002c
एक एव च बीभत्सुः सोमकावयवैः सह । 003a
मात्स्यैरन्यैश्च सन्धाय कौरवान्सन्न्यवर्तत ॥ 003c
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् । 004a
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥ 004c
या शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् । 005a
धार्तराष्ट्रेषु या प्रीतिर्द्वेषोऽस्मासु च यच्च ते ॥ 005c
यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय । 006a
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः ॥ 006c
कालानलसमप्रख्यं द्विषतामन्तकोपमम् । 007a
समासादय पाञ्चाल्यं मां चापि सहकेशवम् । 007c
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे ॥ 007e
धृतराष्ट्र उवाच 008
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय । 008a
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः ॥ 008c
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् | 009a
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान् ॥ 009c
सञ्जय उवाच 010
युवराजे हते चैव वृद्धक्षत्रे च पौरवे । 010a
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥ 010c
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते । 011a
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते || 011c
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो । 012a
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥ 012c
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् । 013a
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा ॥ 013c
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप । 014a
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा ॥ 014c
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः । 015a
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ॥ 015c
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे । 016a
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ॥ 016c
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् । 017a
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥ 017c
ततस्तुमुलमाकाशे शरवर्षमजायत । 018a
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे ॥ 018c
उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे । 019a
तमश्च सहसा रौद्रं चमूमवततार ताम् ॥ 019c
रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः । 020a
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च ॥ 020c
वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् । 021a
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि ॥ 021c
पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः । 022a
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥ 022c
भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् । 023a
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत् ॥ 023c
अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा । 024a
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥ 024c
जलजानि च सत्वानि दह्यमानानि भारत । 025a
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥ 025c
दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः । 026a
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥ 026c
तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः । 027a
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः ॥ 027c
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः । 028a
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥ 028c
अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते । 029a
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः ॥ 029c
द्रुमाणां शिखराणीव दावदग्धानि मारिष । 030a
अश्वबृन्दान्यदृश्यन्त रथवृन्दानि भारत । 030c
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः ॥ 030e
तत्सैन्यं भयसंविग्नं ददाह युधि भारत । 031a
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ 031c
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे । 032a
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥ 032c
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत । 033a
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥ 033c
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः । 034a
तमसा संवृते लोके नादृश्यन्त महाहवे ॥ 034c
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् । 035a
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥ 035c
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् । 036a
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ॥ 036c
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह । 037a
प्रववौ चानिलः शीतो दिशश्च विमला बभुः ॥ 037c
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् । 038a
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ॥ 038c
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ । 039a
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ । 039c
ततो गाण्डीवधन्वा च केशवश्चाक्षतावुभौ ॥ 039e
सपताकध्वजहयः सानुकर्षवरायुधः । 040a
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः ॥ 040c
ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह । 041a
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥ 041c
हताविति तयोरासीत्सेनयोरुभयोर्मतिः । 042a
तरसाऽभ्यागतौ दृष्ट्वा सहितौ केशवार्जुनौ ॥ 042c
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ । 043a
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन् ॥ 043c
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः । 044a
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष ॥ 044c
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः । 045a
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः ॥ 045c
सञ्जय उवाच 046
ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः । 046a
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥ 046c
ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् । 047a
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह ॥ 047c
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् । 048a
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥ 048c
भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत् । 049a
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥ 049c
अधरोत्तरमेतद्वा लोकानां वा पराभवः । 050a
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥ 050c
नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः । 051a
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन ॥ 051c
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् । 052a
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत् ॥ 052c
सर्वघाति मया मुक्तमस्त्रं परमदारुणम् । 053a
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ ॥ 053c
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् । 054a
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने ॥ 054c
व्यास उवाच 055
महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् । 055a
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ 055c
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः । 056a
'आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥ 056c
आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः । 057a
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह ॥ 057c
अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः । 058a
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः ॥ 058c
मा शुचः पुरुषव्याघ्र विद्धि तद्वदिहार्जुनम् । 059a
तस्य शक्तिरसौ पार्थस्तस्माच्छोकमिमं त्यज ॥ 059c
विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः । 060a
सहस्रसंहितादंशादेकांशोऽयमजायत ॥ 060c
देवानां हितकामार्थं लोकानां चैव सत्तमः ।' 061a
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥ 061c
स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः । 062a
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः ॥ 062c
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च । 063a
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः ॥ 063c
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् । 064a
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥ 064c
स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् । 065a
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् । 065c
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ॥ 065e
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम् । 066a
रुद्रमीशानवृषभं हरं शम्भुं कपर्दिनम् ॥ 066c
चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह । 067a
दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम् । 067c
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् ॥ 067e
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् । 068a
पिनाकिनं वज्रिणं दीप्तशूलं परश्वथिं गदिनं चायतासिम् ॥ 068c
बभ्रूजटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघिणं दण्डपाणिम् । 069a
शुभाङ्गदं नागयज्ञोपवीतं विश्वैर्गणैः शोभितं भूतसङ्घैः । 069c
एकीभूतं तपसां सन्निधानं वचोधिकैः सुष्टुतमिष्टवाग्भिः ॥ 069e
जलं दिशं खं क्षितिं चन्द्रसूर्यौ हुताशवायुप्रतिमं सुरेशम् । 070a
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥ 070c
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः । 071a
तन्निष्ठात्मा तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ॥ 071c
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे वासुदेवः ॥ 072ac
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् । 073a
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥ 073c
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् । 074a
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम् ॥ 074c
अजमीशानमव्यक्तं कारणात्मानमच्युतम् । 075a
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने । 075c
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान् ॥ 075e
श्रीनारायण उवाच 076
त्वत्सम्भूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव । 076a
आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणीं तव देव सृष्टिम् ॥ 076c
सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् । 077a
पृथग्विधान्भूतसङ्घांश्च विश्वांस्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥ 077c
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥ 078ac
रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी । 079a
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम् ॥ 079c
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं सङ्क्षये यान्ति भूयः । 080a
एवं विद्वान्प्रभवं चाप्ययं च त्वसम्भूतं तव सायुज्यमेति ॥ 080c
दिव्यामृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलः सप्तगोप्तः । 081a
वाचश्चार्था देवताः लोकपाला लोकानन्ये ये पुरा धारयित्वा । 081c
गता हि तेभ्यः परमं तत्परं च त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम् ॥ 081e
भूतं भव्यं भविता चाप्रधृष्यं त्वत्सम्भूता भुवनानीह विश्वा । 082a
भक्तं च मां भजमानं भजस्व प्रीत्या मां वै लोकपितामहेश ॥ 082c
आत्मानं त्वमात्मनो न व्यबोधं विद्वानेवं गच्छति ब्रह्म शुक्रम् । 083a
अस्तौषं त्वां तव सम्मानमिच्छन्विचिन्वन्वै सदृशं देववर्य । 083c
सुदुर्लभान्देहि परान्ममेष्टानभिष्टुतः प्रविकार्षीश्च मायाम् ॥ 083e
व्यास उवाच 084
तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत् । 084a
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥ 084c
श्रीभगवानुवाच 085
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु । 085a
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥ 085c
न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः । 086a
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः ॥ 086c
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः । 087a
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥ 087c
न शस्त्रेण न वज्रेण नाग्निना न च वारिणा । 088a
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च ॥ 088c
न हस्तेन न पादेन न काष्ठेन न लोष्टुना । 089a
कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन । 089c
अपि वै समरं गत्वा भविष्यसि ममाधिकः ॥ 089e
एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः । 090a
स एष देवश्चरति मायया मोहयञ्जगत् ॥ 090c
तस्यैव तपसा जातो नरो नाम महामुनिः । 091a
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥ 091c
तावेतौ पूर्वदेवानां परमोपचितावृषी । 092a
लोकयात्राविधानार्थं दानवानां वधाय च । 092c
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे ॥ 092e
तथैव कर्मणा कृत्स्नं महतस्तपसोऽपि च । 093a
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते ॥ 093c
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् । 094a
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥ 094c
शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् । 095a
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥ 095c
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् । 096a
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥ 096c
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः । 097a
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे । 097c
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः ॥ 097e
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् । 098a
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥ 098c
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः । 099a
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम् ॥ 099c
[*स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः ।] 100a
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः ॥ 100c
सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः । 101a
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ 101c
सञ्जय उवाच 102
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः । 102a
नमश्चकार रुद्राय बहुमेने च केशवम् ॥ 102c
हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये । 103a
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत् ॥ 103c
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते । 104a
कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥ 104c
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् । 105a
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ॥ 105c

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

5-202-2 राजन्नैव तत्रावतस्थिरे इति ट. पाठः ॥ 5-202-3 सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः ॥ 5-202-7 उद्वृत्तस्य उच्छास्त्रवर्तिनः ॥ 5-202-10 युवराजे चेदिपतौ ॥ 5-202-12 अन्तर्भेदे हृदयवैक्लव्ये । दुःखं पुत्रवधादिजम् ॥ 5-202-13 अश्लीलं जुगुप्सितम् । अप्रियं परुषम् ॥ 5-202-21 क्रव्यादाश्चापि चाक्रन्दन् इति ट. पाठः ॥ 5-202-22 प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः ॥ 5-202-23 आवर्तितदिवाकरं विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः ॥ 5-202-24 त्रेसुः शब्दं चक्रुः । यथा वने इति सम्बन्धः ॥ 5-202-29 युगान्ते प्रलये । संवर्तकः संहारकः ॥ 5-202-31 तमोनुदौ चन्द्रसूर्यौ ॥ 5-202-39 तयोर्विषये ॥ 5-202-42 वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम् । सरस्वत्या अङ्गोपवेदस्मृत्यादिरूपायाम् आवासम् । व्यासमिति पाठे विस्तारम् । आवासं च सरस्वत्याः स वै व्यास ददर्शह इति क. ग. ट. पाठः ॥ 5-202-47 कुरवो धृतराष्ट्राद्यास्तेषां कुलोद्वहम् ॥ 5-202-48 माया नष्टयोरप्यनष्टत्वेन दर्शनम् । यदृच्छा अस्त्रशक्तोरनियमः ॥ 5-202-49 अधरोत्तरं विपरीतम् ॥ 5-202-50 शिशिरं गिरिं हिमाचलम् ॥ 5-202-62 योगी विश्वस्येति क. ख. ग. पाठः । पतिं पालयितारम् ॥ 5-202-65 ईशानानां ब्रह्मादीनामपि वृषभं श्रेष्ठम् । कपर्दिनं जटाजूटवन्तम् ॥ 5-202-66 चेकितानं चेतयतम् । तिष्ठतः 5-202-67 स्थावरस्या । गच्छतो जङ्गमस्य । दुर्वारणं दुर्निषेधम् । अतिमन्युं तीव्रकोपं दुष्टेषु ॥ 5-202-68 परश्वथिं परश्वथवन्तम् ॥ 5-202-76 भूतकृतः प्रजापतयः ॥ 5-202-78 एेन्द्रम् इन्द्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव । सर्वेषां देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः ॥ 5-202-79 आकाश इति लुप्तविभक्तिकम् । स्वाद्यं रसः । ब्रह्म वेदाः यज्ञाश्च । स्थास्नु स्थावरम् । चरिष्णु जङ्गमम् ॥ 5-202-80 अद्भ्यः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः । सङ्क्षये प्रलये एकार्णवे ॥ 5-202-83 अभिष्टुतो यानकार्षीरिह त्वम् इति क. ख. पाठः ॥ 5-202-84 ऋषिणा नारायणेन संस्तुतः ॥ 5-202-87 वियोनिजाः सिंहव्याघ्रादयः । नागा न विश्वे विश्वयोनयः इति क. ख. पाठः ॥ 5-202-88 त्रसेन जङ्गमेन ॥ 5-202-89 गत्वा प्राप्य ॥ 5-202-92 पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ परमोपचितावत्यन्ततपःसम्पन्नौ ॥ 5-202-94 देववत् नारायणवत् । अवाकर्षः अवमतं कृशं कृतवानस्यात्मानं शरीरम् ॥ 5-202-95 शुभ्रं दीप्तिमत् । शुभमौर्वं नवं कृत्वेति क. ख. ग. पाठः ॥ 5-202-98 आत्मयोगात्तमीशानं शास्त्रयोगाच्च शाश्वतमिति क. ख. ग. पाठः ॥ 5-202-100 *इदमर्धं झ पुस्तक एव दृश्यते || 5-202-103 महर्षये व्यासाय ॥ द्व्यधिकद्विशततमोऽध्यायः ॥