श्रीः अध्यायः 092 अर्जुनेन श्रुतायुधसुदक्षिणयोर्वधः ॥ 1 ॥ सञ्जय उवाच 001
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः । 001a
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥ 001c
किरन्निषुगणांस्तीक्ष्णान्स रश्मीनिव भास्करः । 002a
तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ 002c
अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः । 003a
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥ 003c
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः । 004a
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥ 004c
तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः । 005a
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥ 005c
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः । 006a
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥ 006c
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः । 007a
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥ 007c
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः । 008a
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥ 008c
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः । 009a
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥ 009c
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि । 010a
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥ 010c
क्षरन्निव महामेघो वारिधाराः सहस्रशः । 011a
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥ 011c
अर्जुनः शरवर्षं तच्छरवर्षेण वीर्यवान् । 012a
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत् ॥ 012c
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् । 013a
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥ 013c
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् । 014a
विसृजन्तं शितान्बाणानवारयत तं युधि ॥ 014c
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ । 015a
अवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥ 015c
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् । 016a
किरीटमाली कौन्तेयो भोजानीकमथाविशत् ॥ 016c
सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम् । 017a
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥ 017c
ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम् । 018a
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥ 018c
तमर्जुनः शतेनाजौ राजन्विव्याध पत्रिणाम् । 019a
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥ 019c
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् । 020a
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥ 020c
तस्यार्जुनो धनुश्छित्त्वा वियाधैनं त्रिसप्तभिः । 021a
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥ 021c
अथान्यद्धनुरादाय कृतवर्मा महारथः । 022a
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥ 022c
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः । 023a
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥ 023c
दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति । 024a
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥ 024c
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् । 025a
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥ 025c
ततः स कृतवर्माणं महोयित्वाऽर्जुनः शरैः । 026a
अभ्यगाज्जवनैरश्वैः काम्भोजानामनीकिनीम् ॥ 026c
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने । 027a
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥ 027c
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ । 028a
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥ 028c
तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः । 029a
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥ 029c
तावप्येनं विविधतुर्दशभिर्दशभिः शरैः । 030a
त्रिभिरेव युधामन्युरुत्तमौजास्त्रिभिस्तथा । 030c
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥ 030e
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः । 031a
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥ 031c
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः । 032a
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥ 032c
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा । 033a
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥ 033c
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः । 034a
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥ 034c
तं दृष्ट्वा तु तथाऽऽयान्तं शूरो राजा श्रुतायुधः । 035a
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥ 035c
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम् । 036a
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥ 036c
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् । 037a
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् ॥ 037c
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् । 038a
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥ 038c
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च । 039a
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥ 039c
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः । 040a
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 040c
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः । 041a
शरैरनेकसाहस्रैः पीडयामास भारत ॥ 041c
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः । 042a
विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ 042c
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः । 043a
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥ 043c
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः । 044a
पर्णाशाजननी यस्य शीततोया महानदी ॥ 044c
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात् । 045a
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥ 045c
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् । 046a
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ॥ 046c
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन । 047a
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥ 047c
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा । 048a
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥ 048c
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् । 049a
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥ 049c
उवाच चैनं भगवान्पुनरेव जलेश्वरः । 050a
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥ 050c
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो । 051a
न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः ॥ 051c
स तया वीरघातिन्या जनार्दनमताडयत् । 052a
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् । 052c
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥ 052e
'ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ । 053a
चिच्छेद पाण्डवः शीघ्रं जलेश्वरसुतस्य वै ॥ 053c
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम् ।' 054a
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता ॥ 054c
जघान चास्थितं वीरं श्रुतायुधममर्षणम् । 055a
'स पपात हतो भूमौ विशिरा विभुजो बली । 055c
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥ 055e
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा ।' 056a
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत ॥ 056c
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् । 057a
हाहाकारो महांस्तत्र सैन्यानां समजायत । 057c
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥ 057e
अयुध्यमानाय ततः केशवाय नराधिप । 058a
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥ 058c
यथोक्तं वरुणेनाजौ तथा स निधनं गतः । 059a
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥ 059c
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः । 060a
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥ 060c
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः । 061a
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥ 061c
ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः । 062a
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥ 062c
तस्य पार्थः शरान्सप्त प्रेषयामास भारत । 063a
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ 063c
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे । 064a
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥ 064c
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः । 065a
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥ 065c
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः । 066a
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥ 066c
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः । 067a
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥ 067c
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् । 068a
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ 068c
शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः । 069a
समाश्वास्य महातेजाः सृक्विणी परिलेलिहन् ॥ 069c
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः । 070a
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥ 070c
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः । 071a
सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम् । 071c
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥ 071a
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः । 072c
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥ 072a
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः । 073c
निर्भग्न इव वातेन कर्णिकारो हिमात्यये । 073a
विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ ॥ 073c
शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः । 074a
महार्हाभरणोपेतः सानुमानिव पर्वतः ॥ 074c
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः । 075a
पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः ॥ 075c
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् । 076a
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ॥ 076c
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते । 077a
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम् ॥ ॥ 077c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विनवतितमोऽध्यायः ॥ 92 ॥

5-92-15 तेषां संयच्छतां विधारयताम् ॥ 5-92-10 आचार्यकं शिक्षाम् ॥ 5-92-28 रथेषुभिः अदूरस्थायिभिर्बाणैः ॥ 5-92-54 कृत्या अभिचारदेवता ॥ 5-92-72 ध्वजः शक्रध्वजः ॥ 5-92-92 द्विनवतितमोऽध्यायः ॥