श्रीः अध्यायः 091 अर्जुनस्य व्यूहमुखस्थेन द्रोणेन कञ्चित्कालं युद्ध्वा तमपहाय व्यूहप्रवेशः ॥ 1 ॥ सञ्जय उवाच 001
दुःशासनबलं हत्वा सव्यसाची महारथः । 001a
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥ 001c
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् । 002a
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ 002c
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे । 003a
भवत्प्रसादादिच्छामि प्रवेष्टं दुर्भिदां चमूम् ॥ 003c
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च । 004a
धौम्यकृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥ 004c
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ । 005a
तथाऽहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥ 005c
तव प्रसादादिच्छेयं सिन्धुराजानमाहवे । 006a
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो ॥ 006c
सञ्जय उवाच 007
एवमुक्तस्तदाऽऽचार्यः प्रत्युवाच स्मयन्निव । 007a
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥ 007c
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् । 008a
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥ 008c
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः । 009a
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥ 009c
विव्याध च रणे द्रोणमनुमान्य विशाम्पते । 010a
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ 010c
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ । 011a
विषाग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥ 011c
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् । 012a
तस्य चिन्तयतस्त्वेव फल्गुनस्य महात्मनः ॥ 012c
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् । 013a
विव्याध च हयानस्य ध्वजं सारथिमेव च ॥ 013c
अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत् । 014a
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः ॥ 014c
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः । 015a
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥ 015c
पुनः सप्तशतानन्यान्सहस्रं चानिवर्तिनः । 016a
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥ 016c
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना । 017a
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥ 017c
विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः । 018a
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः ॥ 018c
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः । 019a
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥ 019c
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः । 020a
हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥ 020c
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः । 021a
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः ॥ 021c
तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम् । 022a
स द्रोणमेघः शरवृष्टिवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥ 022c
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना । 023a
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥ 023c
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाऽचलः । 024a
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥ 024c
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् । 025a
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ 025c
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी । 026a
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥ 026c
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् । 027a
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥ 027c
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ । 028a
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥ 028c
तत्राद्भुतमपश्याम शिलानामिव सर्पणम् । 029a
यद्द्रोणं तरसा पार्थो वृद्धं बालोऽपि नातरत् ॥ 029c
चिन्तयामास वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम् । 030a
नातिवर्तिष्यते ह्येनं वेलामिव महार्णवः ॥ 030c
ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयतेऽच्युतः । 031a
द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिषूदनः । 031c
इत्यब्रवीद्वासुदेवो धनञ्जयमुदारधीः ॥ 031e
पार्थपार्थ महाबाहो न नः कालात्ययो भवेत् । 032a
द्रोणमुत्सृज्य गच्छामो ब्राह्मणोऽसौ गतक्लमः ॥ 032c
सञ्जय उवाच 033
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशवम् ॥ 033ac
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम् । 034a
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ 034c
ततोऽब्रवीत्स्वयं द्रोणः क्वेदं पाण्डव गम्यते । 035a
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ 035c
अर्जुन उवाच 036
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते । 036a
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ 036c
सञ्जय उवाच 037
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः । 037a
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत् ॥ 037c
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ । 038a
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥ 038c
ततो जयो महाराज कृतवर्मा च सात्वतः । 039a
काम्भोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥ 039c
तेषां दशसहस्राणि रथानामनुयायिनाम् । 040a
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 040c
मावेल्लका ललित्थाश्च केकया मद्रकास्तथा । 041a
नारायणाश्च गोपालाः काम्भोजानां च ये गणाः ॥ 041c
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः । 042a
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति ॥ 042c
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् । 043a
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम् ॥ 043c
गाहमानमनीकानि मातङ्गमिव यूथपम् । 044a
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥ 044c
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । 045a
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥ 045c
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् । 046a
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥ ॥ 046c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकनवतिततमोऽध्यायः ॥ 91 ॥

5-91-19 गिर्यग्राम्बुदवेश्मनां वज्रानिलहुताशनैः चूर्णिताक्षिप्तदग्धानाम् इति यथासङ्ख्येनान्वयः ॥ 5-91-91 एकनवतितमोऽध्यायः ॥