श्रीः
अध्यायः 087
द्रोणेन शकटव्यूहनिर्माणम् ॥ 1 ॥
सञ्जय उवाच 001
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः । 001a
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ 001c
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् । 002a
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥ 002c
विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च । 003a
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥ 003c
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् । 004a
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥ 004c
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः । 005a
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥ 005c
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः । 006a
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् || 006c
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः । 007a
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥ 007c
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः । 008a
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः ॥ 008c
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः । 009a
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥ 009c
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् । 010a
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥ 010c
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु । 011a
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ 011c
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः । 012a
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ 012c
शतं चाश्वसहस्राणां रथानामयुतानि षट् । 013a
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ 013c
पदातीनां सहस्राणि दंशितान्येकविंशतिः । 014a
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥ 014c
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः । 015a
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ 015c
सञ्जय उवाच 016
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः । 016a
सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः । 016c
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः ॥ 016e
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः । 017a
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥ 017c
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥ 018ac
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः । 019a
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥ 019c
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव । 020a
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥ 020c
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ । 021a
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥ 021c
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः । 022a
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥ 022c
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः । 023a
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥ 023c
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः । 024a
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥ 024c
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः । 025a
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥ 025c
अनन्तरं च काम्भोजो जलसन्धश्च मारिष । 026a
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥ 026c
ततः शतसहस्राणि योधानानमनिवर्तिनाम् । 027a
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥ 027c
तेषां च पृष्ठतो राजा बलेन महता वृतः । 028a
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥ 028c
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः । 029a
नात्र तस्याभवद्भेदो जुगोपैनं ततः स्वयम् ॥ 029c
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः । 030a
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः । 030c
'तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान् ॥' 030e
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् । 031a
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥ 031c
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् । 032a
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥ 032c
सशैलसागरवनां नानाजनपदाकुलाम् । 033a
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥ 033c
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम् । 034a
अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥ ॥ 034c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्ताशीतितमोऽध्यायः ॥ 87 ॥
5-87-4 पीतान् पायितोदकान् ॥ 5-87-9 क्वचेति चकार इत्यर्थे । इत्याह्वयन्त इत्यन्वयः ॥ 5-87-14 त्रिमात्रासु त्रिसङ्ख्यासु तिसृष्वित्यर्थः ॥ 5-87-22 पश्चार्धे पश्चाद्भागे पञ्चगव्यूतिः । चक्रशकटः चक्रगर्भः शकटः ॥ 5-87-34 अद्भुतानुरूपमाश्चर्यरूपं एतत्समययोग्यं च ॥ 5-87-87 सप्ताशीतितमोऽध्यायः ॥ 87 ॥