श्रीः
अध्यायः 079
श्रीकृष्णेन रात्रावर्जुनेन त्र्यम्बकाय बलिप्रदापनम् ॥ 1 ॥ कृष्णदारुकसम्भाषणम् ॥ 2 ॥
सञ्जय उवाच 001
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः । 001a
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे । 001c
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः ॥ 001e
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः । 002a
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥ 002c
ततः स्पृष्टोदकं पार्थं विनीतपरिचारकम् । 003a
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम् ॥ 003c
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् । 004a
अलङ्कृत्योपहारं तं नैशं तस्मै न्यवेदयत् ॥ 004c
साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत ॥ 005ac
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् । 006a
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान् ॥ 006c
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् । 007a
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥ 007c
पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम् । 008a
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥ 008c
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः । 009a
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः ॥ 009c
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् । 010a
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते ॥ 010c
पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना । 011a
श्वः सिन्धुराजस्य वधः कार्यो गाण्डीवधन्वना ॥ 011c
तत्कथं नु महाबाहुर्वासविः परवीरहा । 012a
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥ 012c
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना । 013a
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता ॥ 013c
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च । 014a
धृतराष्ट्रस्य पुत्रेण सर्वतः सन्निवेशिताः ॥ 014c
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी । 015a
'हत्वा रिपुगणं सर्वं पारयित्वा महाव्रतम् ॥ 015c
यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम् । 016a
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात् ॥ 016c
एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम् । 017a
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम् ॥ 017c
भविता नु कथं कृत्यमिदमित्यब्रुवञ्जनाः ।' 018a
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥ 018c
न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि । 019a
'महद्धि साहसं पार्थः कृतवाच्छोकमोहितः ॥' 019c
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने । 020a
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥ 020c
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि । 021a
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥ 021c
सञ्जय उवाच 022
एवं कथयतां तेषां जयमाशंसतां प्रभो । 022a
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥ 022c
तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः । 023a
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥ 023c
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना । 024a
जयद्रथं वधिष्यामि श्वोभूत इति दारुक ॥ 024c
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति । 025a
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥ 025c
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् । 026a
द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः ॥ 026c
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा । 027a
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥ 027c
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः । 028a
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥ 028c
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः । 029a
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥ 029c
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक । 030a
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥ 030c
अहं विजित्य तान्सर्वान्सहसा सहयद्विपान् । 031a
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान् ॥ 031c
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे । 032a
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक ॥ 032c
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च । 033a
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक ॥ 033c
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् । 034a
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥ 034c
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः । 035a
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥ 035c
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु । 036a
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥ 036c
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् । 037a
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः ॥ 037c
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् । 038a
आरोप्य वै रथे सूत सर्वोपकरणानि च ॥ 038c
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे । 039a
वैनतेयस्य वीरस्य समरे रथशोभिनः ॥ 039c
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः | 040a
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय ॥ 040c
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च । 041a
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक ॥ 041c
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम् । 042a
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम् ॥ 042c
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह । 043a
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक ॥ 043c
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे । 044a
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥ 044c
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति । 045a
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति ॥ 045c
दारुक उवाच 046
जय एव ध्रुवस्तस्य कुत एव पराजयः । 046a
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥ 046c
एवं चैतत्करिष्यामि यथा मामनुभाषसे । 047a
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥ ॥ 047c
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥
5-79-3 लाजैरक्षतैः ॥ 5-79-4 तस्मै त्र्यम्बकाय ॥ 5-79-8 पार्थाय तादर्थ्ये चतुर्थी । तेजः प्रतापः ॥ 5-79-13 महात्मना इत्यस्यानन्तरं स च राजा महावीर्यः पारयत्वर्जुनः स ताम् इत्येकमर्धं ङ. च. झ. ञ. पुस्तकेषु अधिकं वर्तते ॥ 5-79-31 सहसा बलेन ॥ 5-79-36 अनु अनुगतः ॥ 5-79-79 एकोनाशीतितमोऽध्यायः ॥