श्रीः
अध्यायः 077
श्रीकृष्णेन सुभद्रासमाश्वासनम् ॥ 1 ॥
सञ्जय उवाच 001
तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ । 001a
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥ 001c
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः । 002a
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥ 002c
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः । 003a
सकबन्धस्तथाऽऽदित्ये परिघः समदृश्यत ॥ 003c
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः । 004a
चचाल चापि पृथिवी सशैलवनकानना ॥ 004c
चुक्षुभुश्च महाराज सागरा मकरालयाः । 005a
प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥ 005c
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् । 006a
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥ 006c
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह । 007a
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥ 007c
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ । 008a
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥ 008c
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः । 009a
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥ 009c
स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव । 010a
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो ॥ 010c
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः । 011a
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥ 011c
वासुदेव उवाच 012
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा । 012a
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥ 012c
कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः । 013a
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥ 013c
दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः । 014a
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥ 014c
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे । 015a
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥ 015c
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च । 016a
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥ 016c
वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा । 017a
मा शुचस्तनयं भद्रे गतःस परमां गतिम् ॥ 017c
'स्वाध्याययुक्तं ब्राह्मणी याचितारं गौर्वोढारं क्षिप्रगन्तारमश्वा । 018a
दासं शूद्रा कर्मकारं तु वैश्या शूरं सूते त्वद्विधा राजपुत्री ॥' 018c
प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः । 019a
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः ॥ 019c
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् । 020a
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥ 020c
श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम् । 021a
पद्भ्यां प्रमथितासि त्वं विशोका भव मा रुदः ॥ 021c
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् । 022a
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ 022c
व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात् । 023a
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥ 023c
अनुयातश्च पितरं मातृपक्षं च वीर्यवान् । 024a
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥ 024c
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् । 025a
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥ 025c
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा । 026a
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥ 026c
यदि च मनुजपन्नगाः पिशाचा रजनिचराः पतगाः सुरासुराश्च । 027a
रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥ ॥ 027c
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥
5-77-27 अभियान्ति रक्षिष्यन्ति ॥ 5-77-77 सप्तसप्ततितमोऽध्यायः ॥