श्रीः अध्यायः 076 अर्जुनेन श्रीकृष्णम् प्रति स्वसामर्थ्यकथनम् ॥ 1 ॥ अर्जुन उवाच 001
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् । 001a
तेषां वीर्यं ममार्धेन न तुल्यमिति मे मतिः ॥ 001c
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन । 002a
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥ 002c
द्रोणस्य मिषतश्चाहं सगणस्य विपश्चितः । 003a
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ 003c
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः । 004a
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः ॥ 004c
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः । 005a
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥ 005c
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च । 006a
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥ 006c
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया । 007a
सत्येन च शपे कृष्ण तथैवायुधमालभे ॥ 007c
यस्य गोप्ता महेष्वासो द्रोणः पापस्य दुर्मतेः । 008a
तमेव प्रथमं द्रोणमभियास्यामि केशव ॥ 008c
तस्मिन्युद्धमिदं बद्धं मन्यते स सुयोधनः । 009a
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥ 009c
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः । 010a
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥ 010c
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् । 011a
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥ 011c
गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे । 012a
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥ 012c
शक्राद्भीष्मात्कृपाद्द्रोणाद्देवाद्रुद्राच्च यन्मया । 013a
उपात्तमस्त्रं घोरं तद्द्रष्टारोऽत्र नरा युधि ॥ 013c
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे । 014a
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥ 014c
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः । 015a
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि ॥ 015c
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् । 016a
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम् ॥ 016c
बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः । 017a
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥ 017c
सर्वे क्षीरान्नभोक्तारः पापाचारा रणाजिरे । 018a
मया सराजका बाणैर्हता नश्यन्ति सैन्धवाः ॥ 018c
तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः । 019a
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥ 019c
'गाण्डीवं च धनुर्दिव्यं योद्धारं च धनञ्जयम् । 020a
यन्तारं च हृषीकेशं कोऽतिवर्तेत संयुगे ॥' 020c
तव प्रसादाद्भगवन्किन्नावाप्तं रणे मम । 021a
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे ॥ 021c
यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम् । 022a
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥ 022c
मावमंस्था ममास्त्राणि मावमंस्थाश्च गाण्डिवम् । 023a
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥ 023c
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ । 024a
त्वं च यन्ता हृषीकेश किन्नु स्यादजितं मया ॥ 024c
यथाभियाय सङ्ग्रामं न जितो वै जयामि च । 025a
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ॥ 025c
'त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि । 026a
यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम् ॥' 026c
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः । 027a
श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः ॥ 027c
सञ्जय उवाच 028
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना । 028a
सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥ 028c
यथा प्रभातां रजनीं कल्पितः स्याद्रथोत्तमः । 029a
तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा ॥ ॥ 029c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥

5-76-9 तस्मिन् द्रोणे । युद्धं बद्धमिव बद्धम् एकान्तजयेन स्थिरीकृतम् ॥ 5-76-76 षट्सप्ततितमोऽध्यायः ॥