श्रीः अध्यायः 074 अर्जुनप्रतिज्ञाश्रवणचकितस्य जयद्रथस्य द्रोणदुर्योधनाश्वासनम् ॥ 1 ॥ सञ्जय उवाच 001
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् । 001a
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः ॥ 001c
शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम् । 002a
मज्जमान इवागाधे विपुले शोकसागरे । 002c
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ॥ 002e
स तेषां नरदेवानां सकाशे पर्यदेवयत् । 003a
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत् ॥ 003c
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना । 004a
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ॥ 004c
स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया । 005a
अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः । 005c
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम् ॥ 005e
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः । 006a
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् ॥ 006c
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता । 007a
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः ॥ 007c
प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम् । 008a
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥ 008c
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना । 009a
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥ 009c
तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः । 010a
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥ 010c
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः । 011a
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ 011c
सञ्जय उवाच 012
एवं विलपमानं तं भयाद्व्याकुलचेतसम् । 012a
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ 012c
न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ । 013a
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ 013c
'एतेषां नरदेवानां मत्तमातङ्गगामिनाम् । 014a
सङ्घातमुपयातानामपि बिभ्येत्पुरन्दरः ॥' 014c
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः । 015a
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ 015c
पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः । 016a
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥ 016c
दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः । 017a
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥ 017c
'मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः ।' 018a
एते चान्ये च बहवो नानाजनपदेश्वराः । 018c
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः ॥ 018e
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते । 019a
स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥ 019c
अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे । 020a
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम् ॥ 020c
सञ्जय उवाच 021
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः । 021a
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥ 021c
उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः । 022a
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः ॥ 022c
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने । 023a
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥ 023c
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः । 024a
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥ 024c
द्रोण उवाच 025
सममाचार्यकं तात तव चैवार्जुनस्य च । 025a
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥ 025c
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन । 026a
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ 026c
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि । 027a
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥ 027c
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय । 028a
पितृपैतामहं मार्गमनुयाहि महारथ ॥ 028c
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया । 029a
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥ 029c
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु । 030a
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥ 030c
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः । 031a
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम् ॥ 031c
पर्यायेण वयं सर्वे कालेन बलिना हताः । 032a
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः ॥ 032c
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः । 033a
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥ 033c
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः । 034a
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥ 034c
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते । 035a
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥ ॥ 035c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

5-74-4 किलेत्यरुचौ ॥ 5-74-5 स्वगृहाज्जीवितेप्सया इति ङ. पाठः ॥ 5-74-6 पार्थेन पार्थिवा वीरास्तद्ददध्वं ममाभयम् इति क. ट. पाठः ॥ 5-74-24 निमित्ते लक्ष्यभेदने ॥ 5-74-26 योगादभ्यासात् । दुःखोचितत्वाच्च इति क. ट. ङ. पाठः ॥ 5-74-30 मृत्युभवं भयम् इति क. पाठः ॥ 5-74-74 चतुःसप्ततितमोऽध्यायः ॥