श्रीः अध्यायः 072 अभिमन्युमनुशोच्यार्जुनस्य विलापः ॥ 1 ॥ धृतराष्ट्र उवाच 001
अथ संशप्तकैः सार्धं युध्यमाने धनञ्जये । 001a
अभिमन्यौ हते चापि बाले बलवतां वरे ॥ 001c
महर्षिसत्तमे याते व्यासे स तु युधिष्ठिरः । 002a
पाण्डवाः किमथाऽकार्षुः शोकोपहतचेतसः ॥ 002c
कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः । 003a
केन वा कथितस्तस्य प्रशान्तः सुतपावकः । 003c
एतन्मे शंस तत्त्वेन सर्वमेवेह सञ्जय ॥ 003e
सञ्जय उवाच 004
शृणु राजन्यथा तेभ्यो निवृत्तः कृष्णसारथिः । 004a
ततः सर्वाणि सैन्यानि दहन्कृष्णगतिर्यथा ॥ 004c
सम्प्रयातेऽस्तमादित्ये सन्ध्याकाल उपस्थिते । 005a
अयातस्यात्मशिबिरं निमित्तैरघशंसिभिः ॥ 005c
यच्चासीन्मानसं तस्य यच्च कृष्णेन भाषितम् । 006a
यथा च कथितस्तस्य निहतः सुतपावकः । 006c
विस्तरेणैव मे सर्वं ब्रुवतः शृणु मारिष ॥' 006e
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये । 007a
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥ 007c
व्यपयातेषु वासाय सर्वेषु भरतर्षभ । 008a
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥ 008c
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् । 009a
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत ॥ 009c
किं नु मे हृदयं त्रस्तं वाक्च सज्जति केशव । 010a
स्यन्दने नावतिष्ठामि गात्रैः सीदामि चाच्युत ॥ 010c
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति । 011a
भुविये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम् ॥ 011c
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः । 012a
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ 012c
वासुदेव उवाच 013
व्यक्तं शिवं सहभ्रातुर्धर्मराजस्य पाण्डव । 013a
मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥ 013c
सञ्जय उवाच 014
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने । 014a
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ 014c
ततः स्वशिबिरं प्राप्तौ हतामित्रौ हतद्विषौ । 015a
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ 015c
ध्वस्ताकारमिवालेख्यं संवीक्ष्य शिबिरं स्वकम् । 016a
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥ 016c
नदन्ति नाद्य तूर्याणि मङ्गल्यानि जनार्दन । 017a
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥ 017c
वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह । 018a
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ॥ 018c
स्तुतियुक्तानि रम्याणि ममानीकेषु वन्दिनः । 019a
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ॥ 019c
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् । 020a
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ॥ 020c
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् । 021a
अपि पाञ्चालराजस्य विराटस्य च मानद ॥ 021c
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत । 022a
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह । 022c
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥ 022e
सञ्जय उवाच 023
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् । 023a
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥ 023c
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः । 024a
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ 024c
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते । 025a
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ 025c
मया श्रुतश्च द्रोणेन पद्मव्यूहो विनिर्मितः । 026a
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम् ॥ 026c
न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः । 027a
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ 027c
भित्त्वाऽनीकं महेष्वासः परेषां बहुभिर्युधि । 028a
कच्चिन्न निहतः सङ्ख्ये सौभद्रः परवीरहा ॥ 028c
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु । 029a
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥ 029c
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् । 030a
सदा मम प्रियं ब्रूत कथमायोधने हतः ॥ 030c
सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च । 031a
अम्बायाश्च प्रियं नित्यं कोवधीत्कालमोहितः ॥ 031c
सदृशो वृष्णिवीरस्य केशवस्य महात्मनः । 032a
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥ 032c
वार्ष्णेयीदयितं शूरं मया सततलालितम् । 033a
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ 033c
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् । 034a
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम् ॥ 034c
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा । 035a
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम् ॥ 035c
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् । 036a
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥ 036c
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् । 037a
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम् ॥ 037c
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् । 038a
न च पूर्वं प्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् । 038c
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ 038e
रथेषु गण्यमानेषु गणितं तं महारथम् । 039a
मयाऽध्यर्धगुणं सङ्ख्ये तरुणं बाहुशालिनम् ॥ 039c
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च । 040a
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ 040c
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम् । 041a
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥ 041c
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् । 042a
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥ 042c
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम् । 043a
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे ॥ 043c
अभिवादनदक्षं तं पितॄणां वचने रतम् । 044a
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥ 044c
सुकुमारः सदा वीरो महार्हशयनोचितः । 045a
भूमावनाथवच्छेते नूनं नाथवतां वरः ॥ 045c
शयानं समुपासन्ति यं पुरा परमस्त्रियः । 046a
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥ 046c
यः पुरा बोध्यते सुप्तः सूतमागधवन्दिभिः । 047a
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः ॥ 047c
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् । 048a
नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति ॥ 048c
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने । 049a
भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥ 049c
सा च संयमनी नूनं सदा सुकृतिनां गतिः । 050a
स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते ॥ 050c
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम् । 051a
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥ 051c
सञ्जय उवाच 052
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा । 052a
दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत ॥ 052c
'कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति । 053a
सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः ॥' 053c
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन । 054a
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः ॥ 054c
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः । 055a
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥ 055c
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् । 056a
इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः ॥ 056c
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च । 057a
सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति ॥ 057c
वज्रसारमयं नूनं हृदयं सुदृढं मम । 058a
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥ 058c
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः । 059a
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥ 059c
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति । 060a
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥ 060c
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः । 061a
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥ 061c
सुभद्रामनुशोचामि या पुत्रमपलायिनम् । 062a
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति ॥ 062c
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती । 063a
द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम् ॥ 063c
वज्रसारमयं नूनं हृदयं यन्न यास्यति । 064a
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥ 064c
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः । 065a
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥ 065c
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम् । 066a
किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम् ॥ 066c
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे । 067a
सिंहवन्नदथ प्रीताः शोककाल उपस्थिते ॥ 067c
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः । 068a
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥ 068c
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः । 069a
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥ 069c
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम । 070a
अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान् ॥ 070c
सञ्जय उवाच 071
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् । 071a
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् । 071c
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥ 071e
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् । 072a
क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका ॥ 072c
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् । 073a
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर ॥ 073c
ध्रुवं हि युद्धे मरणं शूराणामनिवर्तिनाम् । 074a
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥ 074c
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ । 075a
सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद ॥ 075c
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् । 076a
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे ॥ 076c
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः । 077a
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥ 077c
इमे ते भ्रातरः सर्वे दीना भरतसत्तम । 078a
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥ 078c
एतांश्च वचसा साम्ना समाश्वासय मानद । 079a
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥ 079c
सञ्जय उवाच 080
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा । 080a
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम् ॥ 080c
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः । 081a
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ 081c
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया । 082a
क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै ॥ 082c
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् । 083a
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥ 083c
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम । 084a
सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे ॥ 084c
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् । 085a
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥ 085c
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः । 086a
यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥ 086c
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान् । 087a
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान् ॥ 087c
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः । 088a
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥ 088c
सञ्जय उवाच 089
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान् । 089a
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥ 089c
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः । 090a
'महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम् ।' 090c
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥ 090e
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् । 091a
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् ॥ 091c
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ । 092a
बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥ 092c
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् । 093a
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥ ॥ 093c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

5-72-11 श्लिष्टमनुबद्धम् ॥ 5-72-17 आडम्बरैस्तूर्यरवैः ॥ 5-72-49 यथेति कथमर्थे ॥ 5-72-70 वासुदेव उवाच । किमर्थमेतन्नाख्यातं त्वया पार्थ रणे मम इति ट. पाठः ॥ 5-72-72 द्विसप्ततितमोऽध्यायः ॥