श्रीः
अध्यायः 063
नारदेन सृञ्जयम् प्रति ययातिचरितकथनम् || 1 ||
नारद उवाच 001
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम । 001a
'य इमां पृथिवीं जित्वा ससमुद्रां सपर्वताम् ॥ 001c
शम्याप्रासेन निर्माय वेदीः सन्नतदक्षिणाः । 002a
ईजानः क्रतुभिः पुण्यैः पर्यगच्छत्प्रदक्षिणम् ॥' 002c
राजसूयशतैरिष्ट्वा सोऽश्वमेधशतेन च । 003a
पुण्डरीकसहस्रेण वाजपेयशतैस्तथा ॥ 003c
अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः । 004a
अग्निष्टोमैश्च विविधैः सत्रैश्च प्राज्यदक्षिणैः ॥ 004c
अब्राह्मणानां यद्वित्तं पृथिव्यामस्ति किञ्चन । 005a
तत्सर्वं परिसङ्ख्याय ततो ब्राह्मणसात्करोत् ॥ 005c
सरस्वती पुण्यतमा नदीनां तथा समुद्राः सरितः साद्रयश्च । 006a
ईजानाय पुण्यतमाय राज्ञे घृतं पयो दुदुहुर्नाहुषाय ॥ 006c
व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम् । 007a
चतुर्धा व्यभजत्सर्वां चतुर्भ्यः पृथिवीमिमाम् ॥ 007c
यज्ञैर्नानाविधैरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम् । 008a
देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः ॥ 008c
देवारण्येषु सर्वेषु विजहारामरोपमः । 009a
आत्मनः कामचारेण द्वितीय इव वासवः ॥ 009c
यदा नाभ्यगमच्छान्तिं कामानां सर्ववेदवित् । 010a
ततो गाथामिमां गीत्वा सदारः प्राविशद्वनम् ॥ 010c
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 011a
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ 011c
एवं कामान्परित्यज्य ययातिर्धृतिमेत्य च । 012a
पूरुं राज्ये प्रतिष्ठाप्य प्रयातो वनमीश्वरः ॥ 012c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 013a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 013c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 013e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये त्रिषष्टितमोऽध्यायः ॥ 63 ॥
5-63-4 प्राज्यदक्षिणैः बहुदक्षिणैः ॥ 5-63-5 अब्राह्मणानां ब्राह्मणद्वेषिणाम् । म्लेच्छानामिति यावत् । परिसङ्ख्याय अपहृत्य ॥ 5-63-7 चतुर्भ्यः ऋत्विग्भ्यः । प्राचीदिग्घोतुर्दक्षिणाध्वर्योरित्यादिश्रुतेः ॥ 5-63-63 त्रिषष्टितमोऽध्यायः ॥