श्रीः
अध्यायः 059
सृञ्जयम् प्रति नारदेन राममहिमानुवर्णनम् ॥ 1 ॥
नारद उवाच 001
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम । 001a
यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम् । 001c
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि ॥ 001e
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः । 002a
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः ॥ 002c
जघान च जनस्थाने राक्षसान्मनुजर्षभः । 003a
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश ॥ 003c
तत्रैव वसतस्तस्य रावणो नाम राक्षसः । 004a
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम् ॥ 004c
'रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः । 005a
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम् ॥ 005c
तेन रामः सुसङ्गम्य वानरैश्च महाबलैः । 006a
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे ॥ 006c
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान् । 007a
मायाविनं महाघोरं रावणं लोककण्टकम् ॥' 007c
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम् । 008a
जघान स महाबाहुः पौलस्त्यं सगणं रणे ॥ 008c
'हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः । 009a
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम् ॥ 009c
भार्यया सह संयुक्तस्ततो वानरसेनया । 010a
अयोध्यामागतो वीरः पुष्पकेण विराजता ॥ 010c
तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः । 011a
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान् ॥ 011c
शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः । 012a
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम् ॥ 012c
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम् । 013a
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः ॥ 013c
दशवर्षसहस्राणि दशवर्षशतानि च । 014a
चतुःसागरपर्यन्तां पृथिवीमन्वशासत ॥ 014c
अश्वमेधशतैरीजे क्रतुभिर्भूरिदक्षिणैः । 015a
यश्च विप्रप्रसादेन सर्वकामानवाप्य च ॥' 015c
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः । 016a
'सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन् ॥' 016c
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः । 017a
आजहार सुरेशस्य हविषा मुदमाहरन् । 017c
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः ॥ 017e
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम् । 018a
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा ॥ 018c
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ । 019a
ऋषीणां देवतानां च मानुषाणां च सर्वशः । 019c
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति ॥ 019e
नाहीयत तदा प्राणः प्राणिनां न तदा व्यथा । 020a
प्राणापानौ समावास्तां रामे राज्यं प्रशासति ॥ 020c
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन् । 021a
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा ॥ 021c
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः । 022a
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च ॥ 022c
अदंशमशका देशा नष्टव्यालसरीसृपाः । 023a
नाप्सु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत् ॥ 023c
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा । 024a
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन् ॥ 024c
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम् । 025a
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः ॥ 025c
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः । 026a
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते ॥ 026c
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः । 027a
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः ॥ 027c
दशवर्षसहस्राणि दशवर्षशतानि च । 028a
सर्वभूतमनःकान्तो रामो राज्यमकारयत् ॥ 028c
रामो रामो राम इति प्रजानामभवत्कथा । 029a
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ 029c
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः । 030a
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा ॥ 030c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 031a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 031c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 031e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनषष्टितमोऽध्यायः ॥ 59 ॥
5-59-17 स निरर्गलजान्मुख्यानश्वमेधाञ्शतं प्रभुः इति ङ. पाठः । आजहार महायज्ञं प्रजा धर्मेण पालयन् । निरर्गलं सजारूथ्यमश्वमेधं च तं विभुः इति झ. पाठः । आजहार रमेशस्य इति ङ. पाठः ॥ 5-59-19 पृथिव्यां मानुषाणां प्रत्यक्षा देवादयो विचरन्ति पुण्यातिशयात् ॥ 5-59-20 प्राणो बलम् ॥ 5-59-22 निष्पूर्तं तटाकारामादि । हुतमिष्टम् । सुप्रीता ब्राह्मणाः शास्त्रपारगाः इति ङ. पाठः ॥ 5-59-29 रामाद्रामं जगदभूत् इति घ. झ. पाठः । तत्र रामम् अभिरामम् ॥ 5-59-59 एकोनषष्टितमोऽध्यायः ॥ 59 ॥