श्रीः अध्यायः 058 नारदेन सृञ्जयम् प्रति शिबिवैभवशंसनम् ॥ 1 ॥ नारद उवाच 001
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम । 001a
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत् ॥ 001c
साद्रिद्वीपार्णववनां रथघोषेण नादयन् । 002a
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित् ॥ 002c
तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः । 003a
अविहिंस्य जनानन्यानवाप वसु पुष्कलम् ॥ 003c
सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि । 004a
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम् ॥ 004c
निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः । 005a
'बिभर्ति दक्षिणा यस्य गङ्गायाः स्रोत आवृणोत् ॥' 005c
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा । 006a
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत् ॥ 006c
यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः । 007a
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः ॥ 007c
उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च । 008a
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे ॥ 008c
नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः । 009a
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम् ॥ 009c
तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः । 010a
हेमयूपासनगृहा हेमप्राकारतोरणाः ॥ 010c
शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः । 011a
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाह्रदाः ॥ 011c
तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः । 012a
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः ॥ 012c
यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा । 013a
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः ॥ 013c
यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम् । 014a
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः ॥ 014c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 015a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 015c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 015e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥

5-58-1 पर्यवेष्टयत् स्वाधीनामकरोत् ॥ 5-58-5 कोटिसहस्रशः इति क. घ. ङ. पाठः ॥ 5-58-9 तस्य शिबेर्धुरः कार्यभारस्य उद्यन्तारं वोढारं प्रज्ञापतिः स्रष्टा स्वसृष्टौ नाध्यगच्छत् ॥ 5-58-13 ददतो राज्ञो वित्तादिकमक्षयमस्त्विति रुद्रो वरं ददाविति सम्बन्धः ॥ 5-58-58 अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥