श्रीः अध्यायः 051 युधिष्ठिरस्याभिमन्युमनुशोच्य विलापः ॥ 1 ॥ सञ्जय उवाच 001
हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे । 001a
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः ॥ 001c
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् । 002a
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः ॥ 002c
ततो युधिष्ठिरो राजा विललाप सुदुःखितः । 003a
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥ 003c
युधिष्ठिर उवाच 004
एष जित्वा कृपं शल्यं राजानं च सुयोधनम् । 004a
द्रोणं द्रौणिं महेष्वासं तथैवान्यान्महारथान् ॥ 004c
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया । 005a
'हत्वा शत्रुगणान्वीरानेष शेते महारथः ॥ 005c
कृतास्त्रान्युद्धकुशलान्महेष्वासान्महाबलान् । 006a
कुलशीलगुणैर्युक्ताञ्छूरान्विख्यातपौरुषान् ॥ 006c
द्रोणेन विहितं व्यूहमभेद्यममरैरपि । 007a
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः ॥' 007c
भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी । 008a
'विक्रीडितं रणे तेन निघ्नता वै परान्वरान् ॥' 008c
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे । 009a
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ 009c
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः । 010a
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसञ्ज्ञो विमुखीकृतः ॥ 010c
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् । 011a
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम् ॥ 011c
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् । 012a
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥ 012c
'हतवत्सां यथा धेनुं तद्दर्शनकृतोन्मुखीम् ।' 013a
किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम् । 013c
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ ॥ 013e
अहमेव सुभद्रायाः केशवार्जुनयोरपि । 014a
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥ 014c
न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते । 015a
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥ 015c
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च । 016a
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥ 016c
कथं हि बालस्तरुणो युद्धानामविशारदः । 017a
सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥ 017c
नो चेद्धि वयमप्येनं महीमनुशयीमहि । 018a
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥ 018c
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली । 019a
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः ॥ 019c
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः । 020a
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥ 020c
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः । 021a
अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ॥ 021c
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः । 022a
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली ॥ 022c
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान् । 023a
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥ 023c
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः । 024a
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ॥ 024c
न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता । 025a
इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥ ॥ 025c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

5-51-5 असम्बाधम् अप्रतीघातम् ॥ 5-51-13 असमञ्जसमयुक्तरूपम् ॥ 5-51-17 सम्बाधे गहने ॥ 5-51-19 एनम् अभिमन्युम् अनुचेन्न महीं शयीमहि तदा क्रोधदीप्तस्य बीभत्सोः कृपणेनावसन्नेन चक्षुषा दग्धा भवेमहीत्यन्वयः ॥ 5-51-19 वपुष्मांस्तेजस्वी ॥ 5-51-51 एकपञ्चाशत्तमोऽध्यायः ॥