श्रीः
अध्यायः 045
अभिमन्योः पराक्रमः तेन दुर्योधनपराजयः ॥ 1 ॥
सञ्जय उवाच 001
आददानस्तु शूराणामायूंष्यभवदार्जुनिः । 001a
अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥ 001c
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली । 002a
अभिमन्युस्तदानीकं लोडयन्समदृश्यत ॥ 002c
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः । 003a
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणः ॥ 003c
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः । 004a
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥ 004c
अहम्पूर्वमहम्पूर्वमिति क्षत्रियपुङ्गवाः । 005a
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥ 005c
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् । 006a
जग्राह तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥ 006c
ये केचन गतास्तस्य समीपमपलायिनः । 007a
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥ 007c
महाग्रहगृहीतेव वातवेगभयार्दिता । 008a
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥ 008c
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली । 009a
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥ 009c
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते । 010a
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥ 010c
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् । 011a
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥ 011c
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् । 012a
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥ 012c
स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ । 013a
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥ 013c
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् । 014a
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ 014c
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः । 015a
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥ 015c
तालमात्राणि चापानि विकर्षन्तो महाबलाः । 016a
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥ 016c
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः । 017a
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥ 017c
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् । 018a
वैवस्वतस्य भवनं गतं ह्येनममन्यत ॥ 018c
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैः सुतेजनैः । 019a
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥ 019c
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष । 020a
आचितं समपश्याम श्वाविधं शललैरिव ॥ 020c
स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवार्दितः । 021a
गान्धर्वमस्त्रमायच्छद्रथमायां च भारत ॥ 021c
अर्जुनो तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् । 022a
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥ 022c
एकधा शतधा राजन्दृश्यते स्म सहस्रधा । 023a
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ॥ 023c
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः । 024a
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥ 024c
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः । 025a
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥ 025c
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् । 026a
शिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः ॥ 026c
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः । 027a
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम् ॥ 027c
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् । 028a
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥ 028c
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् । 029a
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥ 029c
तयोः क्षणमिवापूर्वः सङ्ग्रामः समपद्यत । 030a
अथाभवत्ते विमुखः पुत्रः शरशताहतः ॥ ॥ 030c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
5-45- आयच्छत्प्रयुक्तवान् । रथमायां दुर्लक्ष्यां रथशिक्षाम् ॥ 5-45- फलोपगः फलोन्मुखः ॥ 5-45- पञ्चचत्वारिंशोऽध्यायः ॥