श्रीः अध्यायः 044 अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाणडुषु । 001a
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥ 001c
प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः । 002a
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥ 002c
तं तथा शरवर्षेण छादयन्तमरिन्दमम् । 003a
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥ 003c
तेषां तस्य च सम्मर्दो दारुणः समपद्यत । 004a
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥ 004c
रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः । 005a
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥ 005c
तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः । 006a
वातायमानैस्तैरश्वैर्विसञ्ज्ञोऽपहृतो रणात् ॥ 006c
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् । 007a
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः ॥ 007c
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् । 008a
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥ 008c
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् । 009a
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥ 009c
तमयस्मयवर्माणमिषुणा दूरपातिना । 010a
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥ 010c
वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः । 011a
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥ 011c
विष्फारयन्तश्चापानि नानारूपाण्यनेकशः । 012a
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥ 012c
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च । 013a
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥ 013c
सखड्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः । 014a
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ 014c
स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः । 015a
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥ 015c
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । 016a
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥ 016c
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः । 017a
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥ 017c
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः । 018a
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥ 018c
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा । 019a
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥ 019c
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च । 020a
धनुषश्च शराणां च तदपश्याम केवलम् ॥ 020c
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् । 021a
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥ ॥ 021c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥