श्रीः
अध्यायः 024
धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम्प्रति युद्धकथनचोदना ॥ 1 ॥
धृतराष्ट्र उवाच 001
व्यथयेयुरिमे सेनां देवानामपि सञ्जय । 001a
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः ॥ 001c
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः । 002a
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः ॥ 002c
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी । 003a
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ॥ 003c
स एव महतीं सेनां समावर्तयदाहवे । 004a
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च ॥ 004c
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः । 005a
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति ॥ 005c
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः । 006a
स पुनर्भागधेयेन सहायानुपलब्धवान् ॥ 006c
अर्थे मे केकया लब्धाः काशिका कोसलाश्चये । 007a
चेदीनां चार्धमपरे मामे व समुपाश्रिताः ॥ 007c
पृथिवी भूयसी तात मम पार्थस्य नो तथा । 008a
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ 008c
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः । 009a
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ॥ 009c
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् । 010a
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥ 010c
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः । 011a
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ॥ 011c
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् । 012a
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ॥ 012c
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि । 013a
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत् ॥ 013c
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः । 014a
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ॥ 014c
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय । 015a
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 015c
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः । 016a
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ ॥ 016c
व्यक्तमेव च मे शंस यथा युद्धमवर्तत । 017a
केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात् ॥ 017c
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः । 018a
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात् ॥ 018c
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय । 019a
मम सैन्यावशेषस्य सन्निपातः सुदारुणः ॥ 019c
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा । 020a
मामकानां च ये शूराः के कांस्तत्र न्यवारयन् ॥ ॥ 020c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
5-24-2 सम्प्रयुक्तः सम्बद्धः । भवति उत्पद्यते । तस्मिन् दिष्ट एव ॥ 5-24-18 भ्रातृव्यादमित्रात् ॥ 5-24-24 चतुर्विशोऽध्यायः ॥