श्रीः
अध्यायः 020
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
परिणाम्य निशां तां तु भारद्वाजो महारथः । 001a
उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम् ॥ 001c
विधाय गोप्तॄन्पार्थस्य संशप्तकगणैः सह । 002a
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति ॥ 002c
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् । 003a
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥ 003c
व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम् । 004a
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥ 004c
मुखं त्वासीत्सुपर्णस्य भारद्वाजो महारथः । 005a
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ 005c
चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः ॥ 006ac
भूतशर्मा क्षेमशर्मा करकाक्षश्च वीर्यवान् । 007a
कलिङ्गाः सिंहलाः प्राच्याः शूरा भीरा दशेरकाः ॥ 007c
शका यवनकाम्भोजास्तथा हंसपथाश्च ये । 008a
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः । 008c
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः ॥ 008e
भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाह्लिकः । 009a
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः ॥ 009c
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः । 010a
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः ॥ 010c
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः । 011a
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः ॥ 011c
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः । 012a
महत्या सेनया तस्थौ नानाजनपदोत्थया ॥ 012c
जयद्रथो भीमरथः सम्पातिर्ऋषभो जयः । 013a
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ॥ 013c
वृता बलेन महता ब्रह्मलोकपरिष्कृताः । 014a
व्यूहस्योरसि ते राजन्स्थिता युद्धविशारदाः ॥ 014c
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः । 015a
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते ॥ 015c
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः । 016a
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्यः इवोष्णगे ॥ 016c
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् । 017a
आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥ 017c
माल्यदामवता राजञ्श्वेतच्छत्रेण धार्यता । 018a
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥ 018c
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ । 019a
अतिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥ 019c
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः । 020a
समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥ 020c
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् । 021a
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ॥ 021c
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो । 022a
पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥ 022c
धृष्टद्युम्न उवाच 023
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत । 023a
अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥ 023c
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि । 024a
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ॥ 024c
सञ्जय उवाच 025
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली । 025a
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥ 025c
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् । 026a
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥ 026c
'स हि जातो महाराज द्रोणस्य निधनं प्रति ॥ 027ac
मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत । 028a
नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम् ॥ 028c
ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम् । 029a
भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि । 029c
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः ॥' 029e
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः । 030a
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत् ॥ 030c
स सम्प्रहारस्तुमुलः सुघोरः समपद्यत । 031a
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥ 031c
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् । 032a
भारद्वाजं शरौघेण महता समवारयत् ॥ 032c
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः । 033a
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥ 033c
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः । 034a
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥ 034c
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः । 035a
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥ 035c
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । 036a
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ 036c
'नैव खं न दिशो भूमिर्बभासे न च भास्करः ।' 037a
नैव स्वे न परे राजन्नाज्ञायन्त परस्परम् । 037c
अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ॥ 037e
चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु । 038a
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे ॥ 038c
तत्प्रकीर्णपताकानां रथवारणवाजिनाम् । 039a
बलाकाशबलाभ्रामं ददृशे रूपमाहवे ॥ 039c
नरानेव नरा जघ्नरुदग्राश्च हया हयान् । 040a
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥ 040c
समुच्छ्रितपताकानां गजानां परमद्विपैः । 041a
क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत ॥ 041c
तेषां संसक्तगात्राणां कर्षतामितरेतरम् । 042a
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ॥ 042c
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः । 043a
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥ 043c
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः । 044a
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी ॥ 044c
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः । 045a
वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ॥ 045c
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः । 046a
वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन् ॥ 046c
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः । 047a
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव ॥ 047c
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः । 048a
उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः ॥ 048c
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः । 049a
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥ 049c
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः । 050a
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ॥ 050c
हतान्परिवहन्तश्च पतितान्पतितायुधान् । 051a
दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥ 051c
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः । 052a
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः ॥ 052c
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः । 053a
आहता सहसा भूमिश्चकम्पे च ननाद च ॥ 053c
सादितैः सगजारोहैः सपताकैः समन्ततः । 054a
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥ 054c
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे । 055a
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥ 055c
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः । 056a
परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ॥ 056c
गजाश्वरथयोधानां शरीरौघसमावृता । 057a
बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥ 057c
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः । 058a
सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥ 058c
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः । 059a
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः ॥ 059c
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा । 060a
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥ 060c
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः । 061a
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥ 061c
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च । 062a
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥ 062c
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः । 063a
सङ्क्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः ॥ 063c
सगजौघमहावेगः परासुनरशैवलः । 064a
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥ 064c
तं वाहनमहानौभिर्योधा जयधनैषिणः । 065a
अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे ॥ 065c
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु । 066a
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥ 066c
वर्तमाने तथा युद्धे घोररूपे भयङ्करे । 067a
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ॥ 067c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे विंशोऽध्यायः ॥ 20 ॥
5-20-16 उष्णगे घर्मात्यये ॥ 5-20-18 पौर्णमास्यां कृत्तिकायोगयुक्तेन इन्दुना । शारदपूर्णचन्द्रेणेत्यर्थः ॥ 5-20-26 अनिष्टदर्शनं स्वमृत्युहेतुत्वात् ॥ 5-20-33 भृशायस्तोऽतिप्रयत्नवान् ॥ 5-20-51 एकचराः द्विपान्तरदर्शनासहाः ॥ 5-20-66 अचित्ततां मोहम् ॥ 5-20-20 विंशोऽध्यायः ॥