श्रीः
अध्यायः 008
सञ्जयेन धृतराष्ट्रम् प्रति द्रोणपराक्रमवर्णनपूर्वकं तन्निधनकथनम् ॥ 1 ॥
सञ्जय उवाच 001
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् । 001a
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥ 001c
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ । 002a
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥ 002c
तत्रैनमर्जुनश्चैव धृष्टद्युम्नश्च पार्षतः । 003a
'ये चान्ये पार्थिवा राजन्पाण्डवस्यानुसैनिकाः । 003c
प्रत्यगृह्णंस्ततस्तत्र समागच्छन्महारथाः ॥ 003e
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः । 004a
युधिष्ठिरो यमौ मात्स्यो द्रुपदश्चात्मजैः सह ॥ 004c
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः । 005a
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ॥ 005c
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः । 006a
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥ 006c
सम्भिद्यमानां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे । 007a
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥ 007c
स तीव्रं कोपमास्थाय रथे समरदुर्जयः । 008a
व्यधमत्पाण्डवानीकं महाभ्राणीव मारुतः ॥ 008c
रथानश्वान्नरान्नागानभिधावन्नितस्ततः । 009a
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥ 009c
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः । 010a
आजानेया हया राजन्नविश्रान्ताः सुखं ययुः ॥ 010c
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् । 011a
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥ 011c
तेषां प्राद्रवतां भीमः पुनरावर्ततामपि । 012a
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥ 012c
शूराणां हर्षजननो भीरूणां भयवर्धनः । 013a
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥ 013c
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि । 014a
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान् ॥ 014c
स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष । 015a
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली ॥ 015c
उत्कृत्य च शिरांस्युग्रो बाहूनपि सुभूषणान् । 016a
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारवान् ॥ 016c
तस्य हर्षप्रणादेन बाणवर्षेण च प्रभो । 017a
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥ 017c
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च । 018a
धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥ 018c
अथास्य धनुषो बाणा निस्सरन्तः सहस्रशः । 019a
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु ॥ 019c
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् । 020a
द्रोणमासादयाञ्चक्रुः पाञ्चालाः पाण्डवैः सह ॥ 020c
सनागरथपत्त्यश्वान्प्राहिणोद्यमसादनम् । 021a
अचिरादकरोद्द्रोणो महीं शोणितकर्दमाम् ॥ 021c
तन्वता परमास्त्राणि शरान्सततमस्यता । 022a
द्रोणेन विहितं दिक्षु शरजालमदृश्यत ॥ 022c
पदातिषु रथाश्वेषु वारणेषु च सर्वशः । 023a
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥ 023c
सकेकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमथ्य । 024a
युधिष्ठिरानीकमदीनसत्वो द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥ 024c
तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च । 025a
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः ॥ 025c
'तेषां शरा द्रोणशरैर्निकृत्ता भूमावदृश्यन्त विवर्तमानाः । 026a
श्रेणीकृताः संयति मोघवेगा द्वीपे नदीनामिव काशरोहाः ॥' 026c
ते द्रोणबाणासनविप्रमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः । 027a
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥ 027c
सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च । 028a
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः ॥ 028c
शैनेयभीमार्जुनवाहिनीशं सौभ्रद्रपाञ्चालसकाशिराजम् । 029a
अन्यांश्च वीरान्समरे ममर्द द्रोणः सुतानां तव भूतिकामः ॥ 029c
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा । 030a
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥ 030c
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः । 031a
पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥ 031c
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् । 032a
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥ 032c
पाण्डवैः सहपाञ्चालैरशिवैः क्रूरकर्मभिः । 033a
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥ 033c
ततो निनादो भूतानामाकाशे समजायत । 034a
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥ 034c
द्यां धरां खं दिशो वापि प्रदिशर्श्चानुनादयन् । 035a
अहो धिगिति भूतानां शब्दः समभवद्भृशम् ॥ 035c
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः । 036a
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥ 036c
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे । 037a
सिंहनादेन महता समकम्पत मेदिनी ॥ 037c
'विचित्रजाम्बूनदभूषितध्वजं महारथं रुक्मरथं निपातितम् । 038a
निशम्य कश्चिद्धि न हर्षमेयिवानृते मृधे द्रुपदसुतान्सृञ्जयान् ॥' 038c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
5-1-12 भीमः शब्द इति सम्बन्धः ॥ 5-1-8 अष्टमोऽध्यायः ॥