श्रीः
अध्यायः 002
कर्णेन पाण्डवोच्छेदनपूर्वकं दुर्योधनाय राज्यदानं प्रतिज्ञाय युद्धायाभियानम् ॥ 1 ॥
सञ्जय उवाच 001
हतं भीष्ममथाधिरथिर्विदित्वा भिन्नां नावं वारिधावत्यगाधे । 001a
सोदर्यवद्व्यसनात्सूतपुत्रः सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥ 001c
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं महारथम् । 002a
अथोपयायात्सहसारिकर्षणो धनुर्धराणां प्रवरस्तदा नृप ॥ 002c
हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् । 003a
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥ 003c
सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता । 004a
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे॥ 004c
कर्ण उवाच 005
यस्मिन्धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे । 005a
अस्त्राणि दिव्यान्यथ सन्नतिह्रीः प्रिया च वागनसूया च भीष्मे ॥ 005c
सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्मीः । 006a
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान् ॥ 006c
नेह ध्रुवं किञ्चन जातु विद्यते लोके ह्यस्मिन्कर्मणोऽनित्ययोगात् । 007a
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीतार्यमहाव्रते हते ॥ 007c
वसुप्रभावे वसुवीर्यसम्भवे गते वसूनेव वसुन्धराधिपे । 008a
वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥ 008c
सञ्जय उवाच 009
महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि । 009a
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥ 009c
इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह । 010a
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत् ॥ 010c
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः । 011a
अथाब्रवीद्धर्षकरं तदा वचो रथर्षभान्सर्वमहारथर्षभः ॥ 011c
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये । 012a
भवत्सु तिष्ठत्स्विह पातितो मृधे गिरिप्रकाशः कुरुपुङ्गवः कथम् ॥ 012c
निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा । 013a
न पार्थिवाः सोढुमलं धनञ्जयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥ 013c
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै । 014a
मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा ॥ 014c
समाहितं चात्मनि भारमीदृशं जगत्तथाऽनित्यमिदं च लक्षये । 015a
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमीदृशे भयम् ॥ 015c
अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेशयन्यमसदनं चरन्रणे । 016a
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताथवा पुनः ॥ 016c
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः । 017a
तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि ॥ 017c
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः । 018a
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासुभृत् ॥ 018c
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः । 019a
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥ 019c
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत । 020a
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम् ॥ 020c
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् । 021a
सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये ॥ 021c
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे । 022a
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये ॥ 022c
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् । 023a
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥ 023c
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि । 024a
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविषाहिकल्पान् ॥ 024c
उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि तथाऽऽहरन्तु । 025a
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम् ॥ 025c
इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम् । 026a
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम् ॥ 026c
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः । 027a
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥ 027c
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः । 028a
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व ॥ 028c
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः । 029a
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव ॥ 029c
प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यं च हैमम् । 030a
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥ 030c
प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च । 031a
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः ॥ 031c
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च । 032a
वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः ॥ 032c
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम् । 033a
तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय ॥ 033c
न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि । 034a
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥ 034c
सञ्जय उवाच 035
समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् । 035a
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥ 035c
सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः । 036a
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥ 036c
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना । 037a
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥ 037c
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः । 038a
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः ॥ ॥ 038c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥ 7-1-2 विदित्वा चारमुखात् । उपयायादित्यपकृष्यते॥1॥ अच्युतम् अस्खलितव्रतादिम् ॥2॥महाव्रते दृढब्रह्मचर्ये हते सति श्वःसूर्योदयो भविष्यतीति कस्य निश्चयः स्यात् । मृत्युजयिनोऽपि मृत्युश्चेत्काऽस्माकं जीविताशेत्यर्थः॥6॥ प्रधावति मृत्यवे स्थिरं न किमपीति लक्षये ॥11॥विभाव्य प्रकाश्य । वर्तिता स्थाता॥15॥ नाहं कापुरुष इत्याह - तप इति ॥18॥सत्पुरुषाणां योग्यमार्यकर्म श्रेष्ठकार्यम् ॥20॥उपासङ्गाञ्शरपूर्णांस्तूणान् ॥24॥नागकक्ष्यां शृङ्खलाम् । जैत्रं जयख्यापकम् इन्दीवराङ्कं कमलचिन्हम् ॥25॥तप्तैरारोपितवर्णकैर्भाण्डैरलङ्कारैः ॥26॥सम्प्रहारोपपन्नैर्युद्धोचितैः। आवर्तयस्व आनय ॥27॥गात्रावरणानि कवचानि ॥28॥प्रायात्रिकं प्रयात्रा युद्धार्थं प्रयाणं तत्रार्हम् ॥29॥यमाय यमं द्रष्टुम् ॥32॥