अध्यायः 091

दुर्योधनघटोत्कचयोर्युद्धम् ॥ 1 ॥ धृतराष्ट्र उवाच । इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ सञ्जय उवाच । इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः । व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा । 'चेलुश्च सहसा तत्र तेन नादेन नादिताः' तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥ ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च । सर्व एव महाराज तावका दीनचेतसः ॥ सर्वतः समचेष्टन्त सिंहभीता गजा इव । नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥ ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् । नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥ आजघान सुसङ्क्रुद्धः कालान्तकयमोपभः । तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् ॥ स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् । ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥ प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः । पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥ कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ पुत्रं तव महाराज चुकोप स निशाचरः । ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ राक्षसानां च राजेन्द्र दुर्योधनबलस्य च । गजानीकं च सम्प्रेक्ष्य मेघबृन्दमिवोदितम् ॥ अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः । नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥ शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः । भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥ पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् । भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥ अपश्याम महाराज वध्यमानान्निशाचरैः । तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥ दुर्योधनो महाराज राक्षसान्समुपाद्रवत् । अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥ मुमोच निशितान्बाणान्राक्षसेषु परन्तप । जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥ सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव । वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥ शरैश्चतुर्भिश्चतुरो निजघान महाबलः । ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥ मुमोच भरतश्रेष्ठो निशाचरबलं प्रति । तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥ क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः । स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥ अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् । तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥ न विव्यथे महाराज पुत्रो दुर्योधनस्तव । अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ॥ घटोत्कच उवाच । अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च । ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः । यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला ॥ सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया । तव च प्रियकामेन आश्रमस्था दुरात्मना ॥ सैन्धवेन परामृष्टा परिभूय पितॄन्मम । एतेषामपमानानामन्येषां च कुलाधम ॥ अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् । एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम् ॥ सन्दश्य दशनैरोष्ठं सृकिणी परिसंलिहन् । शरवर्षेण महता दुर्योधनमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकनवतितमोऽध्यायः ॥