अध्यायः 084

युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे । श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥ ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् । निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ॥ स संवार्य रमे राजा प्रेषितान्धर्मसूनुना । शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत् ॥ ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे । असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना । रणे वराहकर्णेन राजानं हृद्यविध्यता ॥ अथापरेण भल्लेन केतुं तस्य महात्मनः । रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः । पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ॥ ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः । यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥ क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः । प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ॥ सर्वेषां चैव भूतानामिदमासीन्मनोगतम् । त्रींल्लोकान्म सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ ऋष….. देवाश्च चक्रुः स्वस्त्ययनं महत् । लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन । इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ॥ ततः सैन्यानि सर्वाणि तावकानि विशाम्पते । निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ स तु धैर्येण तं कोपं सन्निवार्य महायशाः । श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥ अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे । निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः । निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् । विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥ तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे । दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ॥ एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः । व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् । प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ सन्निवार्य शरांस्तांस्तु कृपः शारद्वतो युधि । चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ॥ अथापरेण भल्लेन धनुश्चिच्छेद मारिष । सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी । अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥ स तया वीरघातिन्या गदया गदिनां वरः । गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक । शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ॥ चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् । गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥ तामापतन्तीं विमलामश्यमगर्भां महागदाम् । शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥ चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत । लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः । वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ । निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ॥ निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ । धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ । ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ॥ चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः । रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ॥ तथैव शकुनि शूरः स्यालस्तव विशाम्पतेक । आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः । नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत । मध्यन्दिने महाराज रश्मिभिस्तपनो यथा ॥ भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ विरथं तं समालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण च्छादयामास संयुगे ॥ स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष ॥ चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा । रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥ अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत । शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः । चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ॥ एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः । यथा हन्युर्न नः सेनां तथा माधव चोदय ॥ एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा । रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ निष्ठानको महानासीत्तव सैन्यस्य मारिष । यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः । सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् । अनयस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ॥ अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥ श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः । न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाऽशुभम् ॥ अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः । पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः । शरैः सञ्छादयामास मेघैरिव दिवाकरम् ॥ ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः ।तावकानां च समरे पाण्डवानां च भारत ॥